SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ 724 Vibhinna Maton men Deva एवं मे सुतं । एक समयं भगवा राजगहे विहरति वेलुवने कलन्दकनिवापे । अथ खो सम्बहुला नानातित्थियसावका देवपुत्ता असमो च सहलि च नीको च आकोटको च वेगब्भरि च माणवगारियो च अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं वेलुवनं ओभासेत्वा येन भगवा तेनुपसङ्कमिसु ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठसु । एकमन्तं ठितो खो असमो देवपुत्तो पूरणं कस्सपं आरब्भ भगवतो सन्तिके इमं गाथं अभासि "इप छिन्दितमारिते, हतजानीसु कस्सपो। न पापं समनुपस्सति, पुनं वा पन अत्तनो। स वे विस्सासमाचिक्खि, सस्था अरहति मानन” ति ॥ अथ खो सहलि देवपुत्तो मक्खलि गोसालं आरम्भ भगवतो सन्तिके इनं गावं अमासि "तपोजिगुच्छाय सुसंवुतत्तो, बाचं पहाय. कलहं जनेन । समो सवज्जा विरतो सच्चवादी, न हि नून ताविसं करोति पापं" ति ॥ अथ खो नीको देवपुत्तो निगण्ठं नाटपुत्तं आरम्भ भगवतो सन्तिके इमं गार्थ अभासि "जेगुच्छी निपको भिक्खु, चातुयामसुसंवुतो। निटें सुतं च आचिक्खं, न हि नून किब्बिसी सिया" ति॥ अथ खो आकोटको देवपुत्तो नानाति त्थिये आरभं भगवतो सन्तिके इमं गावं अभासि "पकुधको कातियानो निगण्ठो, ये चापिमे मक्खलिपूरणासे । गणस्स सत्थारो सामञप्पत्ता, न हि नून ते सप्पुरिसेहि दूरे" ति ॥ अथ खो बेगभरि देवपुत्तो आकोटकं देवपुत्तं गाथाय पच्चभासि "सहाचरितेन छवो सिगालो, न कोत्युको सीहसमो कदाचि । मगो मुसावादी गणस्स सत्या, सङ्कस्सराचारो न सतं सरिक्खो" ति ॥
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy