SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ 716 :२६ : Räjagļha men såton Dharmanayaka Gaņàcariyesu Ko Savakasavakato एवं मे सुतं । एकं समयं भगवा राजगहे विहरति वेलुवने कलन्दकनिवापे । तेन खो पन समयेन सम्बहुला अभिजाता अभिञाता परिब्बाजका मोरनिवापे परिब्बाजकारामे पटिवसन्ति, सेय्यथीद-अन्नभारो वरधरो सकुलुदायी च परिब्बाजको अञ च अभिमाता अभिञाता परिब्बाजका । अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि । अथ खो भगवतो एतदहोसि-"अतिप्पगो खो ताव राजगहे पिण्डाय चरितुं । यन्नूनाहं येन मोर निवापो परिब्बाजकारामो येन सकुलुदायो परिब्बाजको तेनुपसङ्कमेय्यं" ति । अथ खो भगवा येन मोरनिवापो परिब्बाजकारामो तेनुपसङ्कमि । तेन खो पन समयेन सकुलुदायी परिब्बाजको महतिया परिब्बाजकपरिसाय सद्धि निसिन्नो होति उन्नादिनिया उच्चासद्दमहासद्दाय अनेकविहितं तिरच्छानकथं कथेन्तिया, सेय्यथीदं-राजकथं०... इतिभवाभवकथं इति वा । अद्दसा खो सकुलुदायी परिबाजको भगवन्तं दूरतो व आगच्छन्तं । दिस्वान सकं परिसं सण्ठपेसि-"अप्पसद्दा भोन्तो होन्तु ; मा भोन्तो सदमकत्थ । अर्य समणो गोतमो आगच्छति ; अप्पसद्दकामो खो पन सो आयस्मा अप्पसद्दस्स वण्णवादी । अप्पेष नाम अप्पसदं परिसं विदित्वा उपसङ्कमितब्ब म य्या" ति । अथ खो ते परिब्बाजका तुम्ही अहेसुं । अथ खो भगवा येन सकुलुदायी परिब्बाजको तेनुपसङ्कमि । अथ खो सकुलुदायी परिब्बाजको भगवन्तं एतदवोच-"एतु खो, भन्ते, भगवा। स्वागतं, भन्ते, भगवतो । चिरस्सं खो, भन्ते, भगवा इमं परियायमकासि यदिदं इधागमनाय । निसीदतु, भन्ते, भगवा ; इदमासनं पञत्तं" ति । निसीदि भगवा पञत्ते आसने । सकुलुदायी पि खो परिब्बाजको अञ्जतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो सकुलुदायि परिब्बाजकं भगवा एतदवोच ___ "कायनुत्थ, उदायि, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता" ति ? "तिट्टतेसा, भन्ते, कथा याय मयं एतरहि कथाय सन्निसिन्ना। नेसा, भन्ते, कथा भगवतो दुल्लभा भविस्सति पच्छा पि सवनाय । पुरिमानि, भन्ते, दिवसानि पुरिमतरानि नानातित्थियानं समणब्राह्मणानं कुतूहलसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि-'लाभा वत, भो, अङ्गमगधानं, सुलद्धलाभा वत, भो, अङ्गमगधानं ! तत्रिमे समणब्राह्मणा सचिनो गणिनो गणाचरिया आता यसस्सिनो तित्यकरा साधुसम्मता बहुजनस्स राजगह वस्सावासं ओसटा। अयं पि खो पूरणो कस्सपो सङ्घी चेव गणी च गणाचरियो च
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy