SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ 715 सञ्जयो बेलट्ठपुत्तो, निगण्ठो नाटपुत्तो, सब्बेते सकाय पटिज्ञाय अब्भञ्ञिसु, सब्बेव न अन्भञ्ञिसु उदाहु एकच्चे अब्भस्त्रिसु एकच्चे न अन्भञ्ञिसु" ति ? "अलं, सुभद्द, तितेतं - सब्बेते सकाय पटिज्ञाय अब्भमि, सब्बंब न अब्भञ्ञिसु, उदाहु एकच्चे अब्भञ्ञिसु एकच्चे न अब्भञ्ञिसू ति । धम्मं ते, सुभद्द, देसेस्सामि, तं सुणाहि, साधुकं मनसिक रोहि, भासिस्सामी" ति । "एवं, भन्ते" ति खो सुभद्दो परिब्बाजको भगवतो पच्चस्सोसि । भगवा एतदवोच— " यस्मि खो, सुभद्द धम्मविनये अरियो अट्ठङ्गिको मग्गो न उपलब्भति, समणो पि तत्थ न उपलब्भति । दुतियो पि तत्थ समणो न उपलब्भति । ततियो पि तत्थ समणो न उपलब्भति । चतुत्थोपि तत्थ समणो न उपलब्भति । यस्मि च खो, सुभद्द, धम्मविनये अरियो अङ्गको मग्गो उपलब्भति, समणो पि तत्थ उपलब्भति । दुतियो पि तत्थ समणो उपलब्भति । ततियो पि तत्थ समणो उपलब्भति । चतुत्थो पि तत्थ समणो उपलब्भति । इमस्मि खो, सुभद्द, धम्मविनये अरियो अट्ठङ्गिको मग्गो उपलब्भति । इधेव, सुभद्द, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो । सुञा परप्पवादा समभि अहि । इमे च सुभद्द, भिक्खू सम्मा विहरेय्युं, असुज्ञ लोको अरहन्तेहि अस्सा" ति । एकून तिसो वयसा सुमद्द, यं पब्बजिं किंकुसलानुएसी । बस्सानि पञास समाधिकानि, यतो अहं पब्बजितो सुमद्द | जायस्स धम्मस्स पदेसवत्ती, इतो बहिद्धा समणो पि नस्थि ॥ ...एवं वृत्ते, सुभद्दो परिब्बाजको भगवन्तं एतदवोच - "अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते ! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूल्हस्स वा मग्गं चिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारय्य, चक्खुमन्तो रूपानि दक्खन्ती ति ; एवमेव भगवता अनेकपरियायेन धम्मो पकासितो । एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मं च भिक्खु सङ्घ च । लभेय्याहं, भन्ते, भगवतो सन्तिके पब्वज्जं लभेय्य उपसम्पदं " ति । १... १. सुत्तपिटके, दीघनिकाय पालि. महावग्गो, महापरिनिब्बान मुत्त, सुभदृपरिब्बाजकवत्थु, ३-२३-८५-८८ : पृ० ११५-१७ । ७५
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy