SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ 690 : ८: Citra Grhapati तेन खो पन समयेन निगण्ठो नाटपुत्तो मच्छिकासण्डं अनुप्पत्ती होति महतिया निगण्ठपरिसाय सद्धि । अस्सोसि खो चित्तो गहपति - " निगष्ठो किर नाटपुत्तो मच्छिकाण्डं अनुपपत्तो महतिया निगण्ठपरिसाय सद्धि" ति । अथ खो चित्तो गहपति सम्बहुलेहि उपासकेहि सद्धि येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि ; उपसङ्कमित्वा निगण्ठेन नाटपुत्तेन सद्धिं सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तुं निसीदि । एकमन्तं निसिन्नं खो चित्तं गहपति निगण्ठो नाटपुत्तो एतदवोच सद्दहसि त्वं, गहपति, समणस्स गोतमस्सअथ अतिक्को विचारो समाधि, अत्थि वितक्कविचाराणं निरोधो" ति ? " न ख्वाहं, एत्थ, भन्ते, भगवतो सद्धाय गच्छामि । अस्थि अवितको अविचारो समाधि, अस्थि तिक्क विचारानं निरोघो" ति । - एवं बुत्ते, निगण्ठो नाटपुत्ती उल्लोकेत्वा एतदवोच - " इदं भवन्तो परसन्तु, याव उजुको चायं चित्तो गहपति, याव असठो चायं चित्तो गहपति, याव अमायाबी चायं चित्तो गपति, वातं वा सो जालेन बाधेतब्बं मज्ञेय्य, यो वितक विचारे निरोधेतब्बं मज्ञेय्य, सकमुट्ठिना वा सो गङ्गाय सोतं आवारेतब्बं मज्ञेय्य, यो वितक विचारे निरोधेतब्ब मज्ञेय्या" ति । "तं किं मसि, भन्ते, कतमं नु खो पणीततरं- आणं वा सद्धा वा " ति ? "सद्धाय खो, गहपति, ञाणं येन पणीततरं" ति । "अहं खो, भन्ते, याबदेव आकङ्क्षामि विविच्चेव कामेहि विविच्च अंकुसलेहि धम्मेहि afari सविचार विवेकजं पीतिसुखं पठनं झानं उपसम्पज्ज विहरामि । अहं खो, भन्ते, यावदेव आकङ्क्षामि वितक विचारानं वृपसमा पे० दुतिय झानं उपसम्पज्ज विहरामि । अहं बो, भन्ते, यावदेव आकङ्कामि, पीतिया न बिरागा... पे० "ततियं झानं उपसम्पज्ज विहरामि । अहं खो, भन्ते, यावदेव आकङ्क्षामि सुखस्स च पहाना पे० चतृत्थं ज्ञानं उपसम्पज्ज विहरामि । न सो ख्वाहं, भन्ते, एवं जानन्तो एवं पस्सन्तो कस्स अज्ञस्स समणस्स वा ब्राह्मणस्स वा सद्धाय गमिस्सामि । अस्थि अवितको अविचारी समाधि, अतिथ freefaचारानं निरोधी" ति । एवं वुत्ते, निगण्ठो नाटपुत्तो सकं परिसं अपलोकेत्वा एतदबोच - " इदं भवन्तो पस्सन्तु, याव अनुजुको चायं चित्तो गहपति, याव सठो चायं चित्तो गहपति, याव मायावी चायं चित्तो गहपती" ति । इदानेव बो ते मयं, भन्ते, भासितं - एवं आजाजानाम इदं भवन्तो परसन्तु, याव
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy