SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ 689 वण्णेती' ति, तमेनं त्वं एवं वदेय्यासि - 'अथ किञ्चरहि, भन्ते, भगवा दुब्भिक्खे द्वीहितिके सेतर के सलाकावुत्ते महता भिक्खुसङ्घ ेन सद्धि चारिकं चरति ? उच्छेदाय भगवा कुलानं पटिपन्नो, अन्याय भगवा कुलानं पटिपन्नो, उपधाताय भगवा कुलानं पटिपन्नो' ति ! इमं खोते, गामणि, समणो गोतमो उभतोकोटिकं पञ्हं पुट्ठो नेव सक्बति उग्गिलितं नेव सम्बति ओगिलितुं" ति । "एवं, भन्ते" ति खो असिबन्धकपुत्तो गामणि निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा उठायासना निगण्ठं नाटपुत्त अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसोदि । एकमन्तं निसिन्नो खो असन्वकपुत्ती गामणि भगवन्तं एतदवोच " ननु, भन्ते, भगवा अनेक परियायेन कुलानं अनुद्दयं वण्णेति, अनुरक्खं वण्णेति, अनुकम्पं वण्णेती" ति ? "एवं, गामणि, तथागतो अनेक परियायेन कुलानं अनुद्दयं वण्णेति, अनुरक्वं वण्णेति, अनुकम्पं वण्णेती” ति । “अथ किञ्चरहि, भन्ते, भगवा दुब्भिक्खे द्वीहितिके सेतट्ठिके सलाकावुत्ते महता भिक्खुसङ्घ न सद्धिचारिकं चरति ? उच्छेदाय भगवा कुलानं पटिपन्नो, अनयाय भगवा कुलानं पटिपन्नो, उपघाताय भगवा कुलानं पटिपन्नो" ति । "इतो सो, गामणि, एकनवुतिकप्पे यमहं अनुस्सरामि, नाभिजानामि किञ्चि कुलं पक्कभिक्खानुप्पदानमत्तेन उपहतपुब्बं । अथ खो यानि तानि कुलानि अड्ढानि महद्धनानि महाभोगानि पहूतजातरूपरजतानि पहूतवित्तू पकरणानि पहूतधनधज्ञानि सब्बानि तानि दानसम्भूतानि चैव सच्चसम्भूतानि च सामञ्ञसम्भूतानि च । अट्ठ खो, गामणि, हेतू, अट्ठ पच्चया कुलानं उपघाताच राजतो वा कुलानि उपघातं गच्छन्ति, चोरतो वा कुलानि उपघातं गच्छन्ति, अग्गितो वा कुलानि उपघातं गच्छन्ति, उदकतो वा कुलानि उपघातं गच्छन्ति, निहितं वा ठाना विगच्छति, दुप्पयुक्त्ता वा कम्मन्ता विपज्जन्ति, कुले वा कुलङ्गारो ति उप्पज्जति यो ते भोगे विकिरति विधर्मात विद्धसेति, अनिच्चता व अमी ति । इमे खो, गामणि, अट्ठ हेतू, अटूट्ठ पच्चया कुलानं उपघाताय । इमेसु खो, गामणि, अट्ठसु हेतू अट्ठसु पच्चयेसु संविज्जमानेसु यो मं एवं वदेय्य – 'उच्छेदाय भगवा कुलानं पटिपन्नो, अनयाय भगवा कुलानं पटिपन्नो, उपघाताय भगवा कुलानं पटिपन्नो' ति, तं, गामणि, वाचं, अप्पहाय तं चित्तं अप्पहाय तं दिट्ठि अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं निरये" ति । एवं बुत्ते, असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच - "अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते पे० उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत" ति । १ १. सुत्तपिटके, संयुत्तनिकाय पालि, सलायतनवग्गो, गामणिसंयुक्त्तं, कुलसुत्त, ४२-६-६, पृ० २८५-८७ ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy