SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ 680 'नी हिदं, आवुसो'। 'यं पनिदं कम्मं सम्परायवेदनीयं तं उपक्कमेन वा पधानेन वा दि©धम्मवेदनीयं होतू ति लन्भमेत' ति! 'नो हिदं, आवुसो'। 'तं किं मञथावुसो निगण्ठा, यमिदं कम्मं सुखवेदनीयं तं उपक्कमेन वा पधानेन मा दुक्खवेदनीयं होत् ति लन्भमेतं' ति ? 'नो हिदं, आवुसो'। 'यं पनिदं कम्मं दुक्खवेदनीयं तं उपक्कमेन वा पधानेन वा सुखवेदनीयं होत ति लम्भमेत' ति ? 'नो हिदं, आवुसो'। 'तं किं मअथावुसो निगण्ठा, यमिद कम्मं परिपक्कवेदनीयं तं उपक्कमेन वा पधानेन वा अपरिपक्कवेदनीयं होतू ति लन्भमेत' ति । 'नो हिदं, आवुसो'। 'यं पनि कम्मं अपरिपक्कवेदनीयं तं उपक्कमेन वा पधानेन वा परिपक्कवेदनीयं होतू ति लन्भमेत' ति? 'नो हिदं, आवुसो'। 'तं किं माथावुसो निगण्ठा, यमिदं कम्मं बहुवेदनीयं तं उपक्कमेन वा पक्षानेन वा अप्पवेदनीयं होत् ति लब्भमेतं' ति ? 'नो हिदं, आवुसो'। 'य प निदं कम्मं अप्पवेदनीयं तं उपक्कमेन वा पधानेन वा बहुवेदनीयं होतू ति लम्भमेतं' ति? 'नो हिदं, आवुसो'। 'तं किं मचथावुसो निगण्ठा, यमिदं कम्मं सवेदनीयं तं उपक्कमेन वा पधानेन वा अवेदनीयं होतू ति लब्भमेतं' ति । 'नो हिदं, आवुसो। 'यं पनिदं कम्मं अवेदनीयं तं उपक्कमेन वा पधानेन वा सवेदनीयं होत् ति लन्ममेतं' ति? 'नो हिदं, आवुसो'। 'इति किर, आवुसो निगण्ठा, यमिदं कम्म दिद्वधम्मवेदनीयं तं उपक्कमेन वा पधानेन वा सम्परायवेदनीयं होत् ति अलब्भमेतं, यं पनिदं०....... "एवं सन्ते आयस्मन्तानं निगण्ठानं अफलो उपक्कमो होति, अफलं पधान' ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy