SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ 679 पुराणानं कम्मानं तपसा व्यन्तीभावा, नवानं कम्मान अकरणा, आयति अनवस्सवो ; आयति अनवस्सवा कम्मखयो ; कम्मक्खया दुक्खक्खयो ; दुक्खक्खया वेदनाक्खयो ; वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती ति । तं च पनम्हाकं रुच्चति चेव खमति च, तेन चम्हा अत्तमना' ति । Afalo upakkamo afalam padhānam __ "एवं वुत्ते अहं, भिक्खवे ते निगण्ठे एतदवोचं-'पञ्च खो इमे, आवुसो निगण्ठा, धम्मा दिठेव धम्मे द्विधाविपाका । कतमे पञ्च ? सद्धा, रुचि, अनुस्सवो, आकारपरिवितक्को, दिट्ठिनिज्झानक्खन्ति-इमे खो, आवुसो निगण्ठा, पञ्च धम्मा दिठेव धम्मे द्विधाविपाका । तत्रायस्मन्तानं निगण्ठानं का अतीतंसे सत्थरि सद्धा का रुचि को अनुस्सवो को आकारपरिवितक्को का दिट्ठिनिज्झानक्खन्ती' ति । एवंवादी खो अहं, भिक्खवे, निगण्ठेसु न कञ्चि सहधम्मिकं वादपटिहारं समनुपस्सामि । "पुन च पराहं, भिक्खवे, ते निगण्ठे एवं वदामि-'तं किं मथ, आवुसो निगण्ठा, यस्मि वो समये तिब्बो उपक्कमो होति तिब्बं पधानं, तिब्बा तस्मि समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथ ; यस्मि पन वो समये न तिब्बा उपक्कमो होति न तिब् पधानं, न तिब्बा तस्मि समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियेथा' ति ? _ 'यस्मि नो, आवुसो गोतम , समये तिब्बो उपक्कमो होति तिब्बं पधानं, तिब्बा तस्मि समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियाम ; यस्मि पन नो समये न तिब्बो उपक्कमो होति न तिब्बं पधानं, न तिब्बा तस्मि समये ओपक्कमिका दुक्खा तिब्बा कटुका वेदना वेदियामा' ति । 'इति किर, आनुसो निगण्ठा, यस्मि वो समये तिब्बो उपक्कमो...'वेदना वेदियेथ । एवं सन्ते बायस्मन्तानं निगण्ठानं न कल्लमस्स वेय्याकरणाय-यं किञ्चायं पुरिसपुग्गली पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु"पे० "वेदनाक्खया सब्बं दुक्खं निज्जिणं भविस्सती ति । सचे, आवुसो निगण्ठा, यस्मि वो समये तिब्बो उपक्कमो०....."भविस्सती ति । यस्मा च खो, आवुसो निगण्ठा, यस्मि षो समये तिम्बी उपक्कमो०....''वेदना वेदयमाना अविज्जा अज्ञाणा सम्मोहा विपच्चेथ-यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं पुब्बेकतहेतु...पे.... वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सती' ति । एवंवादी पि खो अहं, भिक्खवे, निगण्ठेसु न कञ्चि सहधम्मिकं वादपटिहारं समनुपस्सामि । __"पुन च पराह, भिक्खवे, ते निगण्ठे एवं वदामि-तं किं मन्मथावुसो निगण्ठा, यमिदं कम्मं दिठ्ठधम्मवेदनीयं तं उपक्कमेन वा पधानेन वा सम्परायवेदनीयं होतु ति लभमेतं' ति ?
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy