SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ 677 "तिक्खहासलहुपओ, महापओ तथेवहं । विचित्तपटिमानो च, तस्स कम्मस्स वाहसा ॥ "अमित्यवित्वा पदुमूलराहं, पसन्नचित्तो असमं सयम् । न गच्छि कप्पानि अपायभूमि, सतं सहस्सानि वलेन तस्स ॥' Karma-carca Niganthănam dukhanijjarāvādo एवं मे सुतं । एकं समयं भगवा सक्केसु विहरति देवदहं नाम सक्यानं निगमो। तत्र खो भगवा भिक्खू आमन्तेसि-"भिक्खवो" ति । "भदन्ते" ति ते भिक्खू भगवती पच्चस्सोसुं । भगवा एतदवोच-"सन्ति, भिक्खवे, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-'यं किञ्चायं पुरिसपुग्गलो पटिसवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु । इति पुराणानं कम्मानं तपसा ब्यन्तीभावा, नवानं कम्मानं अकरणा, आयति अनवस्सवो ; आयति अनवस्सवा कम्मक्खयो ; कम्मक्खया दुक्खक्खयो ; दुक्खक्खया वेदनाक्खयो ; वेदनाक्खया सब्बं दुक्खं निजिण्णं भविस्सती' ति । एवंवादिनो, भिक्खवे, निगण्ठा। एवंवादाहं, भिक्खवे, निगण्ठे उपसङ कमित्वा एवं वदामि–'सच्चं किर तुम्हे, आवुसो निगण्ठा, एवंवादिनो एवं दिछिनो-यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं षा दुक्खं वा अदुक्खमसुखं वा, सब्बं तं पुब्बेकतहेतु"पे०."वेदनाक्खया सब्बं दुक्खं निज्जिणं भविस्सती' ति ? ते च मे, भिक्खवे, निगण्ठा एवं पुट्ठा 'आमा' ति पटिजानन्ति । त्याहं एवं वदामि-'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-अहुवम्हे व मयं पुब्बे, न नाहुवम्हा ति ? 'नो हिदं आवुसो'। "किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-अकरम्हे व मय' पुब्बे पापकम्म, न नाकरम्हा' ति ? 'नो हिदं, आयुसो। 'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ--एवरूपं वा एवरूपं वा पापकम्म अकरम्हा' ति ? 'नो हिदं, आवुसो'। १ सुत्तपिटके, खुद्दक निकाये थेरापदान पालि (२), मद्दियवग्गो, अभयत्येरअपदानं, ५५-७-२१६ से २२१ , पृ० १५५ ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy