SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ 676 Nanu thanasovetam Tathāgatam patibhati "ये मे, भन्ते, खत्तियपण्डिता पि ब्राह्मणपण्डिता पि गहपति पण्डिता पि समणपण्डिता पि पञ्हं अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति, पुब्बेव नु खो, भन्ते, भगवतो चेतसो परिवितक्कितं होति 'ये मं उपसङ्कमित्वा एवं पुच्छिस्सन्ति तेसाहं एवं पुट्ठो एवं व्याकरिस्सामी' ति, उदाहु ठानसोवेतं तथागतं पटिभाती” ति ? "तेन हि राजकुमार, तज्ञेवेत्थ पटिपुच्छिस्सामि, यथा ते खमेय्य तथा नं ब्याकरेय्या सि तं किं मञ्ञति, राजकुमार, कुसलो त्वं रथस्स अङ्गपच्चङ्गानं" ति ? "एवं, भन्ते, कुसलो अहं रथस्स अङ्गपच्चङ्गानं" ति । "तं किं मज्ञसि, राजकुमार, ये तं उपसङ्कमित्वा एवं पृच्छेय्यं - 'कि नामिदं रथस्स अङ्गपच्चङ्गः” ति ? पुब्बेव नु खो ते एतं चेतसो परिवितविकतं अस्स 'ये मं उपसङ्कमित्वा एवं पुच्चिस्सन्ति तेसाहं एवं पुट्ठो एवं व्याकरिस्सामी' ति, उदाहु ठानसोवेतं पटिभासेय्या”ति ? "अहं हि भन्ते, रथिको सज्ञातो कुसलो रथस्स अङ्गपच्चङ्गानं । सन्त्रानि मे रथस्व अङ्गपचङ्गानि सुविदितानि । ठानसोवेतं मं पटिभासेय्या" ति । " एवमेव खो, राजकुमार, ये ते खत्तियपण्डिता पि ब्राह्मणपण्डिता पि गहपतिपण्डिता पि समणपण्डिता पि पञ्हं अभिसङ्खरित्वा तथागतं उपसङ्कमित्वा पुच्छन्ति, ठानसोवेतं तथागतं परिभाति तं किस्स हेतु ? साहि, राजकुमार, तथागतस्स धम्मधातु सुप्पटिविद्धा यस्सा धम्मधातुया सुप्पटिविद्धत्ता ठानसोवेतं तथागतं पटिभाती" ति । एवं वृत्ते, अभय राजकुमारो भगवन्तं एतदवोच - अभिक्कन्तं, भन्ते, अभिक्कतं, भन्ते...पे०...अज्जतग्गे पाणुपेतं सरणं गत" ति ।' " पच्छिमे च भवे दानि गिरिम्बजपुरुतमे । मोहं बिम्बिसारस्स पुतो नामेन चाभयो ॥ "पापमित्तव गन्त्वा, निगष्ठेन विमोहितो पेसितो पुन, बुद्धट्टमुपेच्हं ॥ "पुच्छित्वा निपुणं पुञ्हं, सुत्वा व्याकरणुत्तमं । पम्बजित्वान नचिरं, अरहतमपाणि ॥ "कितयित्वा जिनवरं कितितो होमि सम्बदा । सुगन्धदेहववनो, आसि मुखमपितो ॥ १ - सुत्तपिटके, मज्झिमनिकाय पालि, मज्झिमपण्णास्त्रकं, अमयराजकुमार सुत्तं २ -८-१ से ३, पृ० ६७ से ७१ ॥
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy