SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ 668 ___ "तं किं मञ्जसि, गहपति, इध आगच्छेय्य समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो । सो एवं वदेय्य–'अहं इमं नालन्दं एकेन मनोपदोसेन भस्म करिस्सामी' ति । तं किं मञसि, गहपति, पहोति नु खो सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो इमं नालन्दं एकेन मनोपदोसेन भस्मं कातं" ति ? ___ "दस पि, भन्ते, नालन्दा, वीसं पि नालन्दा, तिंस पि नालन्दा, चत्तारीसं पि नालन्दा, पञ्चासं पि नालन्दा पहोति सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो एकेन मनोपदोसेन भस्म कातुं । किं हि सोमति एका छवा नालन्दा” ति ! "मनसि करोहि, गहपति, कथासल्लापो'" ति । "किञ्चापि, भन्ते,..."मनोदण्डो" ति । "तं किं मसि, गहपति, सुतं ते दण्डकारनं कालिङ्गारनं मेज्झारजे मातङ्गारनं अरनं अरञभूतं" ति ? "एवं, भन्ते, सुतं मे दण्डकारनं०."अरञभूतं' ति । "तं किं मञ्जसि, गहपति, किन्ति ते सुतं केन तं दण्डकारनं०. "अरञभूतं" ति ? "सुतं मेतं, भन्ते, इसीनं मनोपदोसेन तं दण्डकारनं०... अरञभूतं” ति । "मनसि करोहि, गहपति,..."कथासल्लापो" ति। "पुरिमेनेवाह, भन्ते, ओपम्मेन भगवतो अत्तमनो अभिरद्धो। अपि चाहं इमानि भगवतो विचित्रानि पञ्हपटिभानानि सोतुकामो एवाहं भगवन्तं पच्चनीकं कातब्बं अमञिस्सं । अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते ! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूल्हस्स वा मग्ग आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्यचक्खुमन्तो रूपानि दक्खन्ती ति, एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो । एसाह, भन्ते, भगवन्तं सरणं गच्छामि धम्मं च भिक्खुसङ्घ च । उपासकं मं भगवा धारेतु अज्जतरंगे पाणुपेतं सरणं गतं" ति । "अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती" ति । ___"इमिनापाहं, भन्ते, भगवतो भिय्योसो मत्ताय अत्तमनो अभिरद्धो यं मं भगवा एवमाह-'अनुविच्चकारं खो, गहपति, करोहि, अनुविच्चकारो तुम्हादिसानं त्रातमनुस्सान साधु होति' ति । मं हि, भंते, अञतित्थिया सावकं लभित्वा केवलकप्पं नालन्दं पटाकं परिहरेय्यं–'उपालि अम्हाकं गहपति सावकत्त उपगतो' ति । अथ च पन मं भगवा एवमाह-'अनुविच्चकारं खो,..."होती' ति। एसाह, भन्ते, दुतियं पि भगवन्तं सरणं गच्छामि धम्मं च भिक्खुसमच। उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं" ति।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy