SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ 667 "तं किं मञ्ञसि, गहपति, इधस्स निगण्ठो आबाधिको दुक्खितो बाल्ह गिलानो सीतोदकपटिक्खित्तो उन्होदकपटिसेवी । सो सीतोदकं अलभमानो कालङ्करेय्य । इमस्स पन, गहपति, निगण्ठो नातपुतो कत्थुपपत्तिं पञ्ञापेती" ति ? "अत्थि, भन्ते, मनोसत्ता नाम देवा तत्थ सो उपपज्जति । "तं किस्स हेतु " ? असु हि, भन्ते, मनोपटिबद्धो कालङ्करोती " ति । " मनसि करोहि, गहपति, मनसि करित्वा खो, गहपति, व्याकरोहि । न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं । भासिता खो पन ते, गहपति, ऐसा वाचा - "सच्चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि, होतु नो एत्थ कथासल्लापो" ति । "किञ्चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डो व महासावज्जतरो पापस्स कम्म किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो" ति । "तं किं मञसि, गहपति, इधस्स निगण्ठो नातपुत्तो चातुयामसंवरसंवुतो सब्बवारिवारितो सब्बवारितो सब्बवारिधुतो सब्बवारिफुटो । सो अभिक्कमन्तो पटिकमन्तो बहु खुद्द के पाणे सङ्घातं आपादेति । इमस्स पन, गहपति, निगण्ठो नातपुत्तो कं विपाकं पञ्ञापेती" ति ? "असञ्चेतनिकं, भन्ते, निगण्ठो नातपुतो नो महासावज्जं पञ्ञापेती” ति । "सचे पन, गहपति, चेतेती" ति ? " महासावज्जं, भन्ते, होती " ति । " चेतनं पन, गहपति निगण्ठो नातपुत्तो किस्मि पञ्ञापेती" ति ? "मनोदण्डस्मि, भन्ते" ति । " मनसि करोहि, गहपति, ० " किञ्चापि, भन्ते, ' "मनोदण्डो" ति । "तं किं मज्ञसि, गहपति, अयं नालन्दा इद्धा चेव फीता च बहुजना आकिरणमनुस्सा" ति ? 'कथासल्लापो" ति । "एवं भन्ते, अयं नालन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा" ति । "तं किं मञ्ञसि, गहपति, इध पुरिसो आगच्छेय्य उक्खित्तासिको । सो एवं वदेय्य - 'अहं यावतिका इमिस्सा नालन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्ज करिस्सामी' ति । तं किं मञ्ञसि, गहपति, पहोति नु खो सो पुरिसो यावतिका इमिस्सा नालन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्ज कातुं" ति ? "दस पि, भन्ते, पुरिसा, वीसं पि, भन्ते, पुरिसा, तिंसं पि, भन्ते, पुरिसा, चत्तारीसं पि, भन्ते, पुरिसा, पञ्ञास पि, भन्ते, पुरिसा, नप्पहोन्ति यावतिका इमिस्सा नालन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुजं कातुं । किं हि तोभति एको छवो पुरिसो" ति ! ६९
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy