SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ 665 इतिह दीघतपस्सी निगण्ठो भगवन्तं इमस्मि कथावत्थस्मि यावततियकं पतिट्ठापेत्वा उट्ठायासना येन निगण्ठो नातपुत्तो तेनुपसङ्कमि । तेन खो पन समयेन निगण्ठो नातपुत्तो महतिया गिहिपरिसाय सद्धि निसिन्नो होति बालकनिया परिसाय उपालिपमुखाय । अद्दसा खो निगण्ठो नातपुतो दीघतपस्सि निगण्ठं दूरतो व आगच्छन्तं ; दिस्वान दीघतपस्सि निगण्ठं एतदवोच - "हन्द, कुतो नु त्वं, तपस्सि, आगच्छसि दिवा दिवस्सा" ति ? "इतो हि खो अहं, भन्ते, आगच्छामि समणस्स गोतमस्स सन्तिका " ति । "अहु पन ते, तपस्सि, समणेन गोतमेन सद्धि कोचिदेव कथा सल्लापो" ति ? "अड्डु खो मे, भन्ते, समणेन गोतमेन सद्धि कोचिदेव कथासल्लापो" ति । "यथा कथं पन ते, तपस्सि, अहु समणेन गोतमेन सद्धि कोचिदेव कथासल्लापो" ति ? अथ खो दीघतपस्सी निगण्ठो यावतका अहोसि भगवता सद्धि कथासल्लापो तं सम्बं निगण्ठस्स नातपुत्तस्स आरोचेसि । एवं वृत्ते, निगण्ठो नातपुत्तो दीर्घतपस्सि निगण्ठं एतदवोच—“साधु साधु, तपस्सि ! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजा एवमेवं दीघतपस्सिना निगण्ठेन समणस्स गोतमस्स व्याकतं । किं हि सोभति छवो मनोदण्डो इस्स एवं ओलारिकस्स कायदण्डस्स उपनिधाय ! अथ खो कायदण्डो व महासावज्जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डने, नो तथा मनोदण्डो" ति । एवं वृत्ते, उपाल गहपति निगण्ठं नातपुत्तं एतदवोच - साधु, साधु, भन्ते दीघतपस्सि ! यथा...' तथा मनोदण्डो । हन्द चाहं, भन्ते, गच्छामि समणस्स गोतमस्स इमं पि कथावत्थस्मिं वादं आरोपेस्सामि । सचे मे समणो गोतमो तथा पतिद्वहिस्सति यथा भदन्तेन तपसिना पतिट्ठापितं ; सेय्यथापि नाम बलवा पुरिसो दोघलोमिकं एलकं लोमेसु गहेत्वा आकड्ढेय्य परिकड्ढेय सम्परिकड्ढेय्य, एवमेवाहं समणं गोतमं वादेन वादं आकदिस्सामि परिकदस्सामि सम्परिकडिदस्सामि । सेय्यथापि नाम बलवा सोण्डिकाकम्मकारो महन्तं सोण्डिकालि गम्भीरे उदकरदहे पक्खिपित्वा कण्णे गत्वा आकड्ढेय्य परिकड्ढेय्य सम्परिक ढेय्य, एवमेवाहं समणं गोतमं वादेन वादं आकड्ढस्सामि परिकड्डिस्सामि सम्परिक सामि । सेय्यथापि नाम बलवा सोण्डिकाधुत्तो वालं कण्णे गत्वा ओधुनेय्य निदुनेय्य निप्फोटेय्य, एवमेवाहं समणं गोतमं वादेन वादं ओधुनिस्सामि निद्धुनिस्सामि निप्फोटेस्सामि । सेय्यथापि नाम कुञ्जरो सहिहायनो ग : पोक्खरणि ओगाहेत्वा साणघोष नाम कीलितजातं कीलति, एवमेवाहं समणं गोतमं साणघोविकं मये कीलितजातं कीलिस्सामि । हन्द चाहं, भन्ते, गच्छामि समणस्स गोतमस्स इमस्मि कथावत्थु स्मि वादं आरोपेस्सामी" ति ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy