SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ 664 "इमेसं खो, आवुसो गोतम, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिवानं कायदण्डं निगण्ठो०""पवत्तिया, नो तथा वचीदण्डं, नो तथा मनोदण्डं" ति । "कायदण्डं ति, तपस्सि, वदेसि" ? "कायदण्डं ति, आवुसो गौतम, वदामि" । "कायदण्डं ति, तपस्सि, वदेसि"? कायदण्डं ति, आवुसो गोतम, वदामि"। कायदण्डं ति, तपस्सि, वदेसि" ? "कायदण्डं ति, आवुसो गोतम, वदामी" ति । इतिह भगवा दीघतपस्सि निगण्ठं इमस्मि कथावत्थुस्मि यावततियकं पतिद्वापेसि । एवं वुत्ते, दीघतपस्सी निगण्ठो भगवन्तं एतदवोच-"त्वं पनावुसो गोतम, कति दण्डानि पञआपेसि पापस्स०."पवत्तिया" ति? _ "न खो, तपस्ति, आचिण्णं तथागतस्स 'दण्ड, दण्डं' ति पापेतुं ; 'कम्म, कम्मति खो, तपस्सि, आचिणं तथागतस्स पञ्ञापेतुं" ति ? "त्वं पनावुसो गोतम, कति कम्मानि पञपेसि पापस्स० "पवत्तिया" ति? "तीणि खो अहं, तपस्सि, कम्मानि पञ्अपेमि पापस्स..."पवत्तिया, सेय्यपीदकायकम्मं वचीकम्म, मनोकम्म" ति । "किं पनावुसो गोतम, अञ्चदेव कायकम्मं, अनं वचीकम्मं, अनं मनोकम्म" ति ? "अञदेव, तपस्सि, कायकम्म, अञ वचीकम्म, अञ मनोकम्म" ति । "इमेसं पनावुसो गोतम, तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसिट्टानं कतम कम्म महासावज्जतरं पञ्अपेसि पावस्स... पवत्तिया, यदि वा कायकम्मं, यदि वा वचीकम्म, यदि वा मनोकम्मं ति? "इमेसं खो अहं, तपस्सि तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसिहानं मनोकम्मं महासावज्जतरं पञ्ञपेमि पापस्स० "पवत्तिया, नो तथा कायकम्म, नो तथा वची कम्म" ति। "मनोकम्मं ति, आवुसो गोतम, वदेसि" ? "मनोकम्मं ति, तपस्सि वदामि"। "मनोकम्मं ति, आवुसो गोतम, वदेसि" ! "मनोकम्मं ति, तपस्सि, वदामि"। "मनोकम्म ति, आवुसो गोतम, वदेसि"! "मनोरलपस्सि, बदामो" ति ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy