SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ 660 बुद्धस्स वण्णं भासन्ति धस्सम्म वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति । तत्रियं पि खो सीहस्स सेनापतिस्स एतदहोसि "निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे अभिञाता अभिज्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति धम्मस्स वण्णं भासन्ति सङ्घस्स वण्णं भासन्ति । कि हिमे करिस्सन्ति निगण्ठा अपलोकिता वा अनपलोकिता वा ? यन्नूनाहं अनपलोकेत्वा व निगण्ठे तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध" ति । अथ खो सीहो सेनापति पञ्चमत्ते हि रथसतेहि दिवादिवस्स वेसालिया निय्यासि भगवन्तं दस्सनाय । यावतिका यानस्स भूमि, यानेन गन्त्वा याना पश्चोरोहित्वा पत्तिको वयेन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो सीहो सेनापति भगवन्तं एतदवोच - " सुतं मेतं, भन्ते, 'अकिरियावादी समणो गोतमो अकिरिया धम्मं देसेति, तेन च सावके विनेती' ति । ये ते, भन्ते, एवमाहंसु 'अकिरियवादी समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती' ति, कच्चि, ते, भन्ते, भगवतो वृत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति धम्मस्स च अनुधम्मं व्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारयहं ठानं आगच्छति ? अनभक्खाकामा हि मयं, भन्ते भगवन्तं " ति । , " अस्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – 'अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती' ति । " अत्थि, सीह, परियायो, न मं परियायेन सम्मा वदमानो वदेय्य - 'किरियवा दो समणो गोतमो किरियाय धम्मं देसेति, तेन च सावके विनेती' ति । "अत्थि, सीह, परियायो येन मं परियायेन सम्मा वदमानो वदेय्य – 'उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च साधके विनेती' ति । "अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य – 'जेगुच्छो समणो गोतमो, गुच्छिताय धम्मं देसेति, तेन च सावके विनेती' ति । "अस्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य — 'वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती' ति । "अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेथ्य – 'तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती' ति । "अत्थि, सीह, परियायो, येन च परियायेन सम्मा वदमानो वदेय्य - ' अपगब्भो समणो गोतमो, अपगब्यताय धम्मं देसेति, तेन च सावके विनेती' ति । "अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य - 'अस्सत्यो समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती' ति । " कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य — अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती' ति? अहं हि, सोह, अकिरिय
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy