SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ Nigantha and Nigantha Nátputta in Tripitakas : Original Pāli Siniha Senāpati तेन खो पन समयेन अभिमाता अभिञाता लिच्छषो सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वणं भासन्ति, धम्मस्स वणं भासन्ति, सङ्घस्त वण्णं भासन्ति । तेन खो पन समयेन सीहो सेनापति निगण्ठमावको तस्सं परिसायं निसिन्नो होति । अय खो सोहस्स सेनापतिस्स एतदहोसि-"निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति तथा हिमे अभिजाता अभिञाठा लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वणं भासन्ति, सङ्घम्स वणं भासन्ति । यन्नूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्त सम्म सम्बुद्ध" ति । अथ खो सीहो सेनापति येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसमित्वा निगण्ठं नाटपुत्तं एतदवोच"इच्छामह, भन्ते, समणं गोतमं दस्सनाय उपसमितुं" ति । "किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतम दस्सनाय उपसमिस्ससि ? ' समणो हि, मीह, गोतमो अकिरियवादो, अकिरियाय धम्म देसेति, तेन च सावके विनेती" ति । अथ खो सोहस्म सेनापतिस्प यो अहोसि गमियाभिसङ्गारो भगवन्तं दस्सनाय, सो पटिप्पस्सम्भि । दुतियं पि खो सम्बहुल अभिजाता अभिमाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वणं भासन्ति, धम्मस्स वण्णं भामन्ति, सचस्स वणं भासभि। दुतियं पि खो सीहस्म सेना-पतिस्स एतदहोसि-"निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्मति, तथा हिमे अभिज्ञाता अभिज्ञाता लिच्छवी सन्थागारे सन्निसिन्ना मन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, संङ्घस्स वण्णं भासन्ति । यन्नूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्ध” ति । अथ खो सीहो सेनापति येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच-"इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसङ्कमितुं" ति । "....."समणो हि, सोह, गोतमो अकिरियावादो अकिरियाय धम्मं देसे ति, तेन च सावके विनेति" ति । दुतियं पि खो सोहस्स सेनापतिस्स यो अहोसि गमियाभि-पङ्गारो भगवन्तं दस्सनाय, मो पटिप्पस्सम्भि । ततियं पि खो''अभिमाता अभिप्राता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy