SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ भोगाविलासवांछया स राजा तां लोभयितुं दास्या हस्तेन वर्यपुष्पतांबूलवस्त्रालंकारादीनि वस्तुनि मदन | तस्य नित्यं प्रेषयामास. सा निर्मलहृदया मदनरेखा तु नूनमयं ज्येष्टप्रेषितो महाप्रसाद इति मत्वा चरित्रम् 18/ तानि वस्तून्यंगीचकार. एवं वस्तूनामंगीकारतः स कामातुरो मणिरथनृपो निजचेतस्येवं मन्यतेस्म, 181 18/ यत्सा मदनरेखा नूनं मया सह भोगविलासान् कर्तुं वांछति, अतो मदीयाभिलाषोऽपि संपूर्णो भवि । व्यति. इति विचित्य तेने दुष्टेनेकदा निजदासी प्रेष्य मदनरेखाया निजाऽनुचित्तेच्छा ज्ञापिता, सा है दासी तत्र गत्वा तां मदनरेखां प्रति प्राह-भद्रे त्वदीयरूपाद्या-सक्तो मणिरथो नृपः ॥ त्वां च भो । गविलासार्थ । मन्मुखेन प्रजल्पति ॥ १ ॥ एवं विधं तस्या दास्या वचः श्रुत्वा वजाहतेव सा मद- 12 नरेखा तामुवाच, भो दासि ! त्वया स मज्ज्येष्टो मदीयवचसैवं वाच्यः, यत्तव कुलीनस्यतत्कार्य कर्तु । 12 न शोभते, त्वं तु मदीयज्येष्टः पितातुल्योऽसि, किं च मादृशाः कुलीना वध्वः प्राणांतेऽपि वेश्योचितं ।। कार्य न कुर्वति. जगति या कापि स्त्री निजशीलभंग करोति, सा नूनं नरकगामिन्येव भवति. 18 किंच-अणंताओ कम्मरासीओ। जया उदयमागया ॥ तया इत्थीत्तणं पत्तं । सम्मं जाणेह गोयमा हूँ
SR No.022767
Book TitleMadanrekha Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj
Publication Year1932
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy