SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ चरित्रम ROCOCCE ॥श्री जिनाय नमः ॥ ॥ श्री चारित्रविजयगुरुभ्यो नमः ॥ ॥ अथ श्रीमदनरेखाचरित्रं प्रारभ्यते ॥ (कर्ता-श्रीशुभशीलगणी) (द्वितीयावृत्तिः) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पालयंति सदा शीलं । मुक्त्यादिसुखदायकं । भव्या मदनरेखाव-न्मनसा वपुषा गिरा ॥ १॥ तथाहि-भरतखंडभूषणे सुदर्शनाभिधे नगरे मणिरथाभिधो राजा राज्यं करोतिस्म. तस्य लघुर्धाता | युगबाहुश्व युवराजोऽभूत्. तस्य युगबाहोः मदनरेखाभिधा शीलशालिनी प्रियाजनि. तस्या अतीव-61 मनोहरां रूपश्रियं विलोक्य स मणिरथो राजा मोहितः स्वचेतसीति दध्यो, इयं मदनरेखा मया ध्रुवं है। # मावि, यद्यहमेतया सह भोगविलासान्न कुर्वे, तदा मम जन्म निष्फलमेव भविष्यति. अथ तदीय । 27 र
SR No.022767
Book TitleMadanrekha Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj
Publication Year1932
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy