SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सान्वय 5+5=5 भाषांतर ।। ११ ॥ संवरमुनि अन्वयः-अथ मुनिना संभाष्य पृष्टः संनिकृष्ट फल उदयः सः निजं परितः अपि कष्ट चरितं आचष्ट. ॥ ३२ ॥ अर्थः-पछी ते मुनिराजे मिष्ट वचनोवडे बोलावीने पूछवाथी नजीक छे फलनो उदय जेनो एवा ते संवरे ( पोतानुं) सर्वथा चरित्रं | प्रकारे दुःखदाइ चरित्र कही संभळाव्यु. ॥ ३२ ॥ ॥११॥ अथादिशदसौ साधुस्तमुद्दिश्य दयाशयः । प्रीणयन्सर्वसत्त्वानि तथ्यैककवचं वचः ॥३३॥ ___ अन्वयः- अथ दयाशयः असौ साधुः सर्व सत्त्वानि प्रीणयन् तं उद्दिश्य तथ्य एक कवचं वचः आदिशत् ॥ ३३ ॥ | अर्थः-पछी दयान। स्थानरूप एवा ते साधुए सर्व जीवोने खुशी करता थकां ते संवरने उद्देशीने सत्यनाज एक बखतर सरखं वचन कर्जा के, ॥ ३३ ॥ कियन्मात्रमिदं दुःखमत्र तेऽस्ति नृजन्मनि । सहन्तेऽमो यथात्मानोऽनन्तं दुःखं तथा शृणु ॥ ३४ ॥ ___ अन्वयः-अत्र नृजन्मनि ते इदं दुःखं कियन्मानं अस्ति ? अमी आत्मानः यथा अनंत दुःख सोते, तथा शृणु? ॥ ३४॥ अर्थः-आ मनुष्यजन्ममा तारं आ दुःख | हिसाबमा छे ? आ जीवो जे अनंतां दुःखो महन करे छे, ते तु सांभळ ? ॥ ३४ कषायविषयासक्तः सक्तः प्राणिवधादिषु । तदर्जयति दुःकर्म येन जन्तुर्भवान्तरे ॥ ३५॥ 18 भेदनच्छेदनोत्तप्तत्रपुपानासिपत्रजैः । क्षेत्रजैश्च महादुःखे पोड्यते नरकेष्वसो ॥ ३६॥ युग्मम् ॥ HAGRAAAAAESS +5+5+5+5+5+4=
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy