SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ सान्वय संवरमुनि चरित्रं भाषांतर ॥१०॥ ॥१०॥ ARREHENDRA अन्वयः-त्यक्त जाति विरोधेन, जात बोधेन, साश्रुणा मृगवर्गेण संवर्यमाण पर्यत भूतलः, ॥ २८ । खाध्याय ध्वनि मा धुर्य वश्य विश्वः, शमिनां मध्ये सिद्धसेनः मुनीश्वरः अमुना व्यलोक्यत. ॥ २९ ॥ युग्मं ।। __ अर्थः-तजेल छे जातिवैर जेणे, बोध पामेला, तथा ( आंखोमां ) अश्रुओवाळा एवा हरिणोनो समूह जेनी आसपासनी जमीनपर गोठवाइने बेशी गयो छे, एवा, ॥ २८ ॥ तथा स्वाध्यायनी ध्वनिनी मीठाशथी वश थयेल छे जगत जेने एत्रा, अने मुनि ओनी बच्चे बेठेला, एवा श्रीसिद्धसेन नामना मुनिराजने तेणे जोया. ।। २९ । युग्मं ॥ आगच्छागच्छ वत्स त्वमिति तं यतिनां पतिः । वर्णैः कर्णेकपीयूषंगण्डूषैः स्वयमाह्वयत् ॥ ३०॥ ____ अन्वयः-(हे) वत्स! त्वं आगच्छ ? आगच्छ ? इति यतिनां पतिः स्वयं कर्ण एक पीयूष गंडूषैः वर्णैः तं आहयत्. ॥ ३० ॥ टू अर्थ-हे वत्स ! तुं आव? आव? ए रीते ते मुनिराजे पोते कोमा एक अमृतना कोगळासरखा अक्षरोवडे तेने बोलाव्यो. ___ अहो उक्तिरपूर्वास्य ध्यात्वेति पदयोर्यतेः । स निपत्य पराभूतः सुतः पितुरिवारुदत् ॥ ३१ ॥ अन्वयः-अहो ! अस्य उक्तिः अपूर्वा, इति ध्यात्वा पराभूतः सुतः पितुः इव यतेः पदयोः निपत्य सः अरुदत् ॥३१॥ अर्थ:-अहो ! आ मुनिराजनी वाणी अपूर्व छे ! एमविचारीने पराभव पामेलो पुत्र जेम पितापासे, तेम ते मुनिराजना चरणोमाPI पडीने ते रडवा लाग्यो. ॥ ३१ ॥ | संभाष्य मुनिना पृष्टः संनिकृष्टफलोदयः । अथाचष्ट निजं कष्टचरितं परितोऽपि सः ॥ ३२ ॥
SR No.022764
Book TitleSamvar Muni Charitram
Original Sutra AuthorN/A
AuthorVardhamansuri, Hiralal Hansraj
PublisherHiralal Hansraj
Publication Year1928
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy