SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ चरित्रम् मृगावती यथा कुलपतेरपि ॥ ३ ॥ मदाऽसहिष्णुः समदैः । कलभैः कलहायते । साहंकारान् सहुंकारः, स | निहंति हरीनपि ॥ ८४ ॥ अधमाधमधौरेयः, पातकी स पिता तव॥स्मरत्यद्यापि निर्लजो, न यः पुत्र-IN ॥१८॥ | कलत्रयोः ॥ ८५ ॥ श्रुत्वेति तातवैभाष्यं, हास्यात्केनाप्युदीरितं । स्फुरत्कोपफटाटोपः, स फणीवाद्य ताम्यति ॥ ८६ युग्मं ॥ असूयति तपखिभ्यो, न मुनींद्रं नमस्यति । आश्रमेऽपि स विश्राम, नैव | रोषाचिकीर्षति ॥ ८७ ॥ नवपक्षवलोत्कंठ-पक्षीवोड्डीय स क्षणात् । झटिति तत्पितुः पार्श्व-मुका त्सुको गंतुमिच्छति ॥ ८८ ॥ सर्वैर्निवार्यमाणोऽपि, मात्रा वित्रासितोऽपि च । भोक्ष्येऽयं पितरं वी-10 क्ष्य, प्रतिज्ञामिति स व्यधात् ॥ ८९ ॥ असामान्यमनःस्नेहा-दन्वितो विश्वभूतिना। उत्तालः सो- | ऽधुना बाल-श्चचाल व्यालवबलात्॥९०॥ विश्वभूतिर्मुनिः सोऽह-मसावुदयनः स च। तदत्रानुनयाम्येन-माग्रहग्रहिलीकृतं॥९१॥ एतन्मातापि सप्रेमा,स्वप्रेयसि महासती। इदानीमनुगच्छंतो, सुतमेष्यति सत्वरं॥९२॥ एवमाकर्ण्य तां वाचं, वाचंयमशिरोमणेः। सवितर्कस्पृहौत्सुक्यो, बालमालोकयन्नृपः॥९३॥ अवोधत च दंडेश, सदृशोऽयं कथारसः । परं क भागधेयाना-मीदृशामहमास्पदं ॥ ९४ ॥ मन्ये धन्यं । OOOOOOO ॥१८
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy