SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ मृगावती | पावनः । मंदमांदोलितांभोज-काननः पवनो ववौ ॥ ७२ ॥ प्रत्येकमुटजद्वारि, वल्कलैदरमुच्छ्रितः। चरित्रम् चके तज्जन्ममुदितै-श्चेलोत्क्षेपस्तपस्विभिः ॥७३ ॥प्रथम बांधवं तस्या, वनवृद्धास्तपोधनाः। आशी-|| | भिर्वर्धयंतिस्म, नीवाराक्षतपाणयः ॥ ७४ ॥ वैखानसान्वितास्तस्याः, सूतिकर्म कृपापराः। तत्तन्निवर्त्तयांचऊ-रहंप्रथमिकया रयात् ॥ ७५ ॥ न केवलं तदा प्रापुः, सुखं वैखानसा परं । अमुक्तोट| जपर्यंता-स्तियंचोऽपि मृगादयः ॥ ७६ ॥ स्वयं कुलपतिस्तस्य । शिशोर्जात्यमणेरिव । तदा चकार | संस्कार-माढयं भावुकतेजसः ॥ ७७ ॥ किमस्य नाम संस्थाप्य-मितिचिंतापरैस्तदा । ईदृशी ता| पसैव्योंन्नि, समाकण्यंत भारती ॥ ७८ ॥ कलाकलापसंपूर्णः, क्षोणीरक्षणदक्षिणः। असावुदयनो नामा, सार्वभौमो भविष्यति ॥ ७९ ॥ निशम्यैवं क्रियाः सम्य-विधाय ब्रह्मभूतिना । तदेवास्य तदा नाम, विधिज्ञेन व्यधीयत ॥ ८० ॥ स ताभिर्मुनिनारीभि-चिंत्यमानो निरंतरं । वने रसाल| वहालो, दधौ वृद्धिं दिने दिने ॥८१ ॥ भूतपूर्वनरेंद्रेण, मुनींद्रेण यथोचितं । ग्राहितः प्रतिभोत्तालः, DIL स बालः सकलाः कलाः ॥ ८२ ॥ इदानीं तु किमप्यन्य-तस्य तेजो विराजते । सहते न तिरस्कारं, 400 040000. 40% ॥१७॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy