SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ *** P** पश्चमः प्रस्तावः। **45*-*-* श्रीवस्तुपाल न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमन्धौ, चिन्तामणिं पातयति प्रमादात ॥७३॥ आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमचरितम् । | वाप्य नरखम् । धर्मकर्म न करोति जडो यः, पोतमुज्झति पयोधिगतः सन् ॥७४॥ धनधान्यप्रियाबन्धुपशुवेश्मपरिग्रहाः । मोहमृढे | विधीयन्ते, वपुषः सुखहेतवे ।।७५॥ असारं तद्वपुर्विद्युद्विलासचपलं पुनः । सारं कार्य प्रयत्नेन, धर्मकार्यविवेकिभिः ॥७६॥ धर्मस्य ॥६७॥ मूलं सम्यक्त्वं, कुलं दुःखमहाम्बुधेः। पीठं निर्वाणसौधस्य, निधानं सर्वसम्पदः ॥७७॥ सर्वज्ञगुरुधर्मेषु, सम्यक् श्रद्धानपूर्विका । प्रतिपत्तिरसामान्या, सम्यक्त्वं मुनयो जगुः ॥७८॥ यो वर्जितः पञ्चभिरन्तरायस्पेिन रत्याऽरतिभीतिशोकैः। मिथ्याखकामाविरति| प्रमीलाद्वेषैर्जुगुप्साजडतातिरागैः ॥७९॥ अमीभिरष्टादशभिर्विमुक्तो, दोषैस्तमः पुष्टिकृतिप्रदोषैः । तथा चतुस्त्रिंशदुदारसारसत्प्रातिहा*तिशयाभिरामः ॥८०॥ श्रीवीतरागः शिवमार्गदर्शी, देवो ममार्हन हृदयेऽस्तु नित्यम् । समग्रसावधविधानवर्जगुरुयृहाचारपराङ्मुखश्च ॥८॥ युग्मम् ।। संसारकान्तारविहारखिन्नशरीरभाजां परमैकबन्धुः । अर्हद्भिरीशैगदितः प्रमाण, सर्वाङ्गिरक्षामयधर्ममार्गः ॥ ८२॥ एवंविधो यस्य भवेद्विशुद्धः, स्वान्ते प्रशान्ते परिणामरङ्गः । गुणस्तुति तस्य सजन्ति नित्यं, गीर्वाणनाथा अपि सप्रमोदाः ॥ | ॥८३॥ निशम्यैवं धराधीशः, प्रबोधविकसन्मनाः । चतुर्विध विनिर्धूय, मिथ्यावं ध्वान्तसन्निभम् ॥८४॥ रत्नत्रयभृतस्तस्माद्गुरुरत्नाकरात्ततः । सम्यक्त्वरत्नं जग्राह, निःसपत्नमहोदयम् ॥८५॥ युग्मम् ।। बोधिरत्नं तदासाद्य, निधानमिव दुर्गतः। परानन्दपदं लेमे, नृजन्मन्येव भूपतिः ॥८६॥ त्रैलोक्यपद्मोदयकार्मणेऽस्मिन् , सम्यक्त्वतत्त्वे सति ये पदार्थाः। धार्याःप्रहेया अथ लिङ्गरूपाः, संक्षेप| तस्तान् शृणु सूरिराह ॥८७॥ जीवादितत्त्वेषु सुसंस्तवो यः, सेवा सुदृष्टिबतिनां न सङ्गः । उत्सूत्रभाजां च कुदर्शनानां, श्रद्धा चतुर्धा | परिपालनीया ॥८८॥ अर्हत्प्रणीतपरमागमसंश्रुतीच्छा, सद्धर्मकृत्यकरणे सततानुरागः। श्रीमजिनेषु जिनधर्मरतेषु वैयावृत्यं विधेति -*-* **4839-08-24638*198*483-8-2-8-* -*-*-69- 8 ॥६७॥ 89
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy