SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ****888288**88% *88* *88** तत्र वित्रासकृद्विश्वे, नालग नश्यतो जवाद ||५४ ॥ वज्रं प्रदक्षिणीकृत्य, श्रीवीरं परमेश्वरम् । पश्वाद्गत्वा कराम्भोजं, भेजे वज्रभृतः पुनः ॥ ५५ ॥ श्रीजिनेन्द्रं सुरेन्द्रोऽपि, नन्तुं तत्रागमत्ततः । तस्यानुभावतो जाता, तयोः प्रीतिस्तु निर्निभा ॥ ५६ ॥ ख्यातं लोकेषु चमरोपपाताख्यं महीतले । तत्राभवत्ततस्तीर्थ, श्रीवीरप्रतिमापदे ॥५७॥ श्रीवीरवन्दनोद्भूतानन्दादुत्सवसन्ततिः । ताभ्यां विनिर्ममे तत्र, गीतनृत्यपुरस्सरम् ॥५८॥ नश्यतोऽधोमुखं तस्य वज्राघातभयाद् द्रुतम् । द्वीपे सशयातिगे हारः, |पपात चमरेशितुः ॥ ५९ ॥ क्रीडाकौतुकतस्तत्र, गतेन युसदामुना । हारः पुण्यानुभावेन, प्राप्तस्तुभ्यं समर्पितः ॥६०॥ त्वयापि भूपतेर्देयः, स धर्मस्थिरताकृते । ततोऽयं गृह्यतां नेतः, प्रहितस्तेन नाकिना ॥ ६१ ॥ सदाचारमिवादाय, हारं तस्मान्नरेश्वरः । आकार्य हरिदत्ताख्यसूनोः कण्ठे न्यवीविशत् ॥ ६२ ॥ सोऽपि हारं तमालोक्यालोकितान्यभवस्थितिः । स्वरूपं कथयामास, राजादीनां पुरो निजम् ||६३ || चरित्रं तत्र पुत्रस्य, पवित्रं पुण्यकर्मभिः । श्रुखा चक्रे महीशक्रो, जैने धर्मे दृढं मनः ||६४ ॥ तस्मिन्नवसरे पुष्पपाणिविनयतो नतः । विज्ञो विज्ञपयामास, भूपालं वनपालकः ||६५ || गुरुर्गुणाकरः श्रीमान्, क्रीडोद्याने तव प्रभो । साम्प्रतं समवासार्षीत् साधुभिः संश्रितोऽभितः ||६६ || सुधासेकमिवाङ्गानां श्रुत्वातद्वचनं नृपः । अलङ्कारान् ददौ तस्मै, प्रीतो मौलिं विनाखिलान् ॥ ६७॥ ततो मदनदत्तादिव्यवहारिपुरस्कृतः । आगान्नन्तुं भुवः स्वामी, मुनीनां स्वामिनं मुदा || ६८ || स ननाम गुरुं भक्त्या, भूतलन्यस्तमस्तकः । उच्चैस्तरां पुनर्लेमे, पदवीं जगतोऽद्भुताम् ||६९|| दत्ताशीर्गुरुरारे मे, वर्णगुरोः पुरः। सद्धर्मदेशनां भूयो, | भवक्लेशविनाशिनीम् ॥७०॥ दशभिः प्राप्य दुष्प्राप्रं, दृष्टान्तै चोल्लकादिभिः । नृजन्म सततं कार्यो, धर्मे यत्नोऽतोदिते ॥७१॥ अनर्याण्यपि रत्नानि लभ्यन्ते विभवैः सुखम् । दुर्लभो रत्नकोव्यापि, क्षणोऽपि मनुजायुषः ॥ ७२ ॥ यः प्राप्य दुष्प्रापमिदं नरतं, धर्म 48888888883% *8388833% *88*
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy