________________
॥10॥
॥12॥
||13||
॥14॥
॥15॥
॥16॥
व्ववदैदंयुगीनौ तु द्वौ द्वौ संघाटक स्थितौ
स्वार्थ संसाधकौ स्याताम् वतिनौ वशिनौ यदि व्व संज्ञयेत्यवतयै मैतिहयं यद् द्वयोर्द्वयोः वचो वक्षो वपुर्वृत्या वशिनो तिनोः शिवम् निःशड्क मैक्यं जनयो वशित्वादुभयोरपि
एकस्यापि सहस्त्रत्वं दुरन्तामवशात्मनः नेत्रवत्सम संकोच विस्तार स्वप्नजागरौ द्वौ दर्शनाय कल्पेते नैकः संपूर्ण कृत्यकृत्
एको विडम्बना पात्रं एकः स्वार्थाय न क्षमः
एकस्य नहि विश्वासो लोकेलोकेतरेऽपि वा भावना ध्यान निर्णीत तत्व लीनान्तरात्मनः ऐक्यं न लक्ष-मध्येऽपि निर्ममस्य विनश्यति
साम्यामृतोर्मि तृप्तानां सारासार विवेचिनाम्
साधूनां भावशुद्धानां स्वार्थेऽपि काऽथवा क्षतिः मनःस्थैर्यान्निश्चलानां वृक्षादिवदकर्मणाम् वृन्दमृषीणामेकत्र भावनावल्लि मण्डपः
मनसा कर्मणा वाचा चित्रालिखित सैन्यवत्
मुर्न नां निर्विकाराणां बहुत्वेऽप्यरति कुतः निर्जीवेष्विव चैतन्यं साहसं कातरेष्विव बहुष्वपि मुनीन्द्रेषु कलहो न मनागपि
पञ्चषैरपि यो ग्लानिं मुग्धधीर्गणयिष्यति
एकत्राऽनन्तसिद्धेभ्यः स कथं स्पृहयिष्यति रागाद्यापायविषमे सन्मार्गे चरतां सताम् रत्नत्रयजुषामैक्यं कुशलाय न जायते
नैकस्य सुकृतोल्लासो नैकस्यार्थोऽपि ताद्दशः
नैकस्य कामसम्प्राप्तिनैको मोक्षाय कल्पते श्लेष्मणे शर्करा दानं सज्वरे स्निग्धभोजनम् एकाकित्वमगीतार्थे यतावश्चति नौचितीम्
-299
|॥17॥
॥18॥
||1911
॥20॥
॥21॥
॥22॥
॥23॥