SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ॥6॥ या सप्तनय वैदगधी या परागम चातुरी या द्वादशांगी सूत्राप्तिः सोपाध्यायादृते कुतः णं कारोऽत्र दिशत्येवं त्रिरेखोऽम्बर शेखरः विनय श्रुत शीलाद्या-महामन्दाय जाग्रति सप्त रज्जू लोकाध्वो-द्योत दीप महोज्जवला सप्ताक्षरी चतुर्थी मे हियाद् व्यसन सप्तकम् |॥7 ॥ ॥8 ॥ |॥2॥ ||3|| ||4॥ पंचम प्रकाशः न व्याधिर्न च दौर्विध्यं न वियोग प्रियैः समम् न दुर्भगत्वं नोद्वेगः साधूपास्तिकृतां नृणाम् न चतुर्धा दुःखतमो नराणामान्ध्य हेतवे साधुध्यानाऽमृत रसाञ्जन लिप्तमनोदशाम् मोक्तारः सर्वसंगानां मोष्या नान्तर वैरिणाम् मोदन्ते मुनयः कामं मोक्षलक्ष्मी कटाक्षिताः लोभ द्रुमनदीवेगाः लोकोत्तर चरित्रिणः लोकोत्तमास्तृतीयास्ते लोपं तन्वन्तु पाप्मनाम् एकान्ते रमते स्वैरं मृगेण मनसा समम् मूलोत्तरगुणग्रामा ऽऽरामेषु भगवान मुनिः एकत्वं यदिदं साधौ संविग्ने श्रुतपारगे तत्साक्षाद् दक्षिणावर्ते शंखे सिद्ध सरिजलम् एको न क्रोधविधुरो नैको मानं तनोति वा एको न दम्भ संरम्भी तृष्णा मुष्णाति नैककम् एकत्व तत्त्व नियूंढ सत्त्वा राजर्षि कुञ्जराः ययुः प्रत्येक बुद्धाः श्री नमि प्रभृतयः शिवम् सर्वथा ज्ञात तत्त्वानां सदा संविग्न चेतसाम् सत्तामेकाकिता सम्यक् समतामृतसारणिः ॥5॥ ॥6॥ ॥7॥ ||8 ॥9॥ 298
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy