SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्री सर्वज्ञाय नमः। * मलयभार मंत्रीश्वर જીવન ચરિત્ર સર્ગ પહેલો | आदौ धर्मोपदेष्टारं केवलालोकभास्करम् । सुरासुरनतं वन्दे श्रीनाभेयजिनेश्वरम् ॥१॥ हरयोऽपि नमस्यन्ति येषां पादान् बतानिशम् । तेऽन्येप्यजितनाथाद्या जयन्ति जिनकुंजराः ॥२॥ यस्य कान्तिः स्वर्णवर्णोल्लसन्ती चैत्यपादपे। स्थिताऽधाद्गरुडस्याभां स वीरः श्रेयसेऽस्तु मे ॥३॥ स्वस्यासदपि यो वस्तु स्वशिष्येभ्यः किमप्यदात् । श्रीगोतपमगणेन्द्राय तस्मै लब्धिमते नमः ॥४॥ श्रीसुधर्मगणाधीशमुख्या दुःप्रसभान्तिमाः । निवसन्तु मम स्वान्ते श्रीयुगप्रवरागमाः ॥५॥ ૧. આ “અભયકુમાર મંત્રીશ્વરનું જીવન ચરિત્ર” એક મહાકાવ્ય છે; કારણ કે “મહાકાવ્ય”નાં કહેલાં સર્વ લક્ષણોથી એ સમેત છે. કર્તા કવિ શ્રીચંદ્રતિલક Gपाध्याय आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि तन्मुखम् (माशी, नभरार है વસ્તુ નિર્દેશથી કાવ્યનો પ્રારંભ કરવો જોઈએ) એ વચન પ્રમાણે (એ ત્રણમાંથી એક) नमस्कार ३पी भंगलथी व्यनो मारंभ 5रे छे. અભયકુમાર મંત્રીશ્વરનું જીવનચરિત્ર (સર્ગ પહેલો)
SR No.022728
Book TitleAbhaykumar Mantrishwar Jivan Charitra Part 01
Original Sutra AuthorN/A
AuthorMotichand Oghavji, Satyasundarvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy