SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ६०४ श्रीमहावीरचरित्रम् संनिवेसे। एएहिंतो जो जं समीहेइ तस्स तं वियरह' त्ति । 'जं देवो आणवेइ' त्ति भणिऊण निग्गया पुरिसा। समारद्धो सव्वत्थ नरिंदाएसाणुरूवो उवक्कमो । अह अनिवारियवेरिए, समगणियरायरोरे, अमंदाणंदसंदोहजणणे भगवओ पयट्टे संवच्छरियमहादाणे एत्तियं अत्थो सव्वसंखाए गओ तिन्नेव य कोडिसया अट्ठासीयं च होंति कोडीओ । असियं च सयसहस्सा सव्वग्गेणं दविणसंखा ||१|| इय मग्गणलोयं तप्पिऊण आवरिस कणगवरिसेण । पव्वज्जापडिवत्तिं कुणइ मणे जिणवरो वीरो ।।२।। अह बंभलोयकप्पे रिट्ठमि विमाणपत्थडे विउले । दिव्वविमाणोवगया एए देवा महासोक्खा || ३|| तस्मै तद् वितरत' इति। 'यद् देवः आज्ञापयति' इति भणित्वा निर्गताः पुरुषाः । समारब्धः सर्वत्र नरेन्द्राऽऽदेशाऽनुरूपः उपक्रमः । अथ अनिवारितवैरिके, समगणितराज-रौरे, अमन्दाऽऽनन्दसन्दोहजनके भगवतः प्रवृत्ते सांवत्सरिकमहादाने एतावत् अर्थं सर्वसङ्ख्यया गतम् त्रीणि एव च कोटिशतानि अष्टाशीतिः च भवति कोटयः । अशीतिः च शतसहस्रा सर्वाग्रेण द्रव्यसङ्ख्या ||१|| इति मार्गणलोकं तर्पयित्वा आवर्षं कनकवर्षया । प्रव्रज्याप्रतिपत्तिं करोति मनसि जिनवरः वीरः ।।२।। अथ ब्रह्मलोककल्पे रिष्टे विमानप्रस्तके विपुले । दिव्यविमानोपगताः एते देवाः महासौख्याः ।।३।। કહી તે પુરુષો નીકળ્યા અને રાજાના હુકમ પ્રમાણે તેમણે બધું કર્યું. એ રીતે વિરોધીનું નિવારણ કર્યા વિના રાય કે રંકને સમાન સમજી, અમંદ આનંદ પ્રગટાવનાર પ્રભુનું સંવત્સરિક મહાદાન પ્રવર્તતાં આટલું દ્રવ્ય અપાયું ત્રણ સો અને અઠ્યાશી કોટી, તથા એંશી લાખ-એટલી દ્રવ્ય સંખ્યા થઇ. (૧) એમ એક વરસપર્યંત કનકવૃષ્ટિથી યાચક-જનોને તૃપ્તિ પમાડી, શ્રી વીરે પ્રવ્રજ્યા આદરવાનો વિચાર કર્યો (२) ત્યારે બ્રહ્મદેવલોકના વિપુલ એવા રિષ્ટ પાથડામાં દિવ્ય વિમાને રહેલા અને મહાસુખશાળી સારસ્વત,
SR No.022720
Book TitleMahavir Chariyam Part 02
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy