SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६२ एवं देवाणुपिया! तुम्हाणं पुव्वकालियभवेसु । उवभुत्तपवरपंचप्पयारसद्दाइविसयाणं ।। ६५ ।। पुणरवि सव्वाणुत्तरसव्वत्थविमाणपत्तसोक्खाण। तेत्तीसं अयराइं निव्विग्घमणंतरभवंमि ।।६६।। जइ भो महाणुभावा! तित्ती भोगे पडुच्च नो जाया । ता किं इमिणा होही भुत्तेणं तुच्छरज्जेण ? ||६७ ।। तो असुइसंभवेसुं तुच्छेसुं माणुसेसु भोएसु । अइथोव्वकालिएसुं पज्जंते दुहविवागेसुं ।।६८ ।। मुहमहुरेसुं आवइसहस्सहेऊसु निंदणिज्जेसु । साहुजणवज्जिएसुं मुहुत्तमवि मा कुह संगं ।। ६९ ।। एवं देवानुप्रिय ! युष्माभिः पूर्वकालिकभवेषु । उपभुक्तप्रवरपञ्चप्रकारशब्दादिविषयेषु (सत्सु ) ||६५।। श्रीमहावीरचरित्रम् पुनः अपि सर्वाऽनुत्तरसर्वार्थसिद्धविमानप्राप्तसौख्येषु । त्रयस्त्रिंशद् अयराणि निर्विघ्नमनन्तरभवे ।। ६६ ।। यदि भोः महानुभावाः! तृप्तिः भोगान् प्रतीत्य न जाता । तदा किमनेन भविष्यति भुक्तेन तुच्छराज्येन ? | । ६७ ।। ततः अशुचिसम्भवेषु, तुच्छेषु, मानुषेषु भोगेषु । अतिस्तोककालिकेषु पर्यन्ते दुःखविपाकेषु ||६८ ।। मुखमधुरेषु, आपत्सहस्रहेतुषु निन्दनीयेषु । साधुजनवर्जितेषु मुहूर्त्तमपि मा कुरु सङ्गम् ।।६९।। એ પ્રમાણે હે દેવાનુપ્રિયો! તમે પૂર્વભવોમાં પાંચ પ્રકારના શ્રેષ્ઠ શબ્દાદિ વિષયો ભોગવી ચૂક્યા. (૩૫) વળી ગતભવમાં સર્વોત્તમ સર્વાર્થસિદ્ધ વિમાનનાં સુખો તેત્રીશ સાગરોપમ સુધી તમે નિર્વિઘ્ને ભોગવ્યા. (૬) છતાં હે મહાનુભાવો! તમને કોઈ રીતે ભોગમાં તૃપ્તિ ન થઇ, તો આ તુચ્છ રાજ્ય ભોગવવાથી શું તૃપ્તિ थवानी? (५७) भाटे अशुभिन्य, बहु जस्य अज रहे तेवा, प्रांते दुःख आपनारा, तुच्छ, श३आतमां भधुर, निंहनीय, હજારો જન્મ મરણના કારણરૂપ, સાધુજનોએ તજી દીધેલા, એવા મનુષ્ય સંબંધી ભોગોને વિષે એક મુહૂર્તમાત્ર थए। खासत न जनो. (७८/७९)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy