SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ २६ श्रीमहावीरचरित्रम् एवंविहपरिणामो उप्पज्जइ नेव पुण्णरहियाणं। एवंविहा य अतिही न य चक्खुपहं पवज्जति ।।७३ ।। रयणनिहाणं किं रोरमंदिरे किं मरूंमि कप्पतरू । कत्थवि थलंमि जलकमलसंभवो हवइ कइयावि? ||७४ ।। ता एवंविहविघडंतवत्थुसंघडणलिंगसद्धेया। कहमिव तुज्झ न सद्धम्मजोग्गया भद्दमुह! होज्जा? ।।७५ ।। जेणेरिस सामग्गी निरवग्गहपुण्णपगरिसवसेण । सिवलच्छिपेच्छियाणं निच्छयओ घडइ मणुयाणं ।।७६ | |जुम्मं । एवंविधः परिणामः उत्पद्यते नैव पुण्यरहितानाम् । एवंविधः च अतिथिः न च चक्षुपथं प्रव्रजति ।।७३ ।। रत्ननिधानं किं रकमन्दिरे? किं मरौ कल्पतरुः?। कुत्राऽपि स्थले जलकमलसम्भवः भवति कदापि? ||७४ ।। ततः एवंविधविघटमानवस्तुसङ्घटनलिङ्गश्रद्धेया। कथमिव तव न सद्धर्मयोग्यता भद्रमुख! भवेत् । ७५।। येन एतादृशी सामग्री निरवग्रहपुण्यप्रकर्षवशेन । शिवलक्ष्मीप्रेक्षितानां निश्चयतः घटते मनुजानाम् ।।७६ ।। युग्मम् । પુણ્યહીન જનોને આવો ભાવ ઉત્પન્ન ન જ થાય અને અમારા જેવા અતિથિ પણ તેમના જોવામાં ન આવે. (७3) રંકના ઘરમાં રત્નનિધાન, મરૂસ્થળમાં કલ્પવૃક્ષ અને સ્થળ-કોરી ભૂમિમાં જળકમળ શું સંભવે? (૭૪) માટે આવા સુસંગત અનેક બાબતોવાળા લક્ષણોથી શ્રદ્ધા કરવા યોગ્ય એવી સદ્ધર્મની યોગ્યતા હે ભદ્ર! ताराम भ न हो ? (७५) કારણ કે આવા પ્રકારની સામગ્રી, ભારે પુણ્યના પ્રભાવે મોક્ષલક્ષ્મીથી જોવાયેલા મનુષ્યોને જ ખરેખર મળી श. (७७)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy