SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३२ श्रीमहावीरचरित्रम् गंधव्व-जक्ख-रक्खस-विज्जाहर-किन्नरेहिं गयणमि । विक्कमदंसणसंजायहरिसपप्फुल्लनयणेहिं ।।१।। पहयाइं पडह-काहल-मुयंग-दुंदुहिपमोक्खतूराइं । कओ य जयजयरवो 'अहो सुजुझंति भणिऊण ।।२।। जुम्मम् तियसंगणाहिं वियसियकुवलयदलदामदीहरच्छीहिं । मुक्का य कुसुमवुट्ठी दसद्धवन्ना भसलमुहला ।।३।। मणि-मउड-कणय-कुंडल-कडिसुत्तय-स्तुडिय-हारपमुहाई। पवराभरणाइं लहुं सुरेहिं दिन्नाइं कुमरस्स ।।४।। गन्धर्व-यक्ष-राक्षस-विद्याधर-किन्नरैः गगने। विक्रमदर्शनसञ्जातहर्षप्रफुल्लनयनैः ।।१।। प्रहतानि पटह-काहल-मृदङ्ग-दुन्दुभिप्रमुखतूराणि। कृतश्च जयजयरवः 'अहो सुयुद्धमिति भणित्वा ।।२।। युग्मम् । त्रिदशाऽङ्गनाभिः विकसितकुवलयदलदामदीर्घाऽक्षिभिः । मुक्ता च कुसुमवृष्टिः दशाऽर्धवर्णा भ्रमरमुखरा ||३|| मणि-मुकुट-कनक-कुण्डल-कटिसूत्रक-त्रुटित-हार प्रमुखाणि । प्रवराऽऽभरणानि लघु सुरैः दत्तानि कुमारस्य ।।४।। કુમારનું પરાક્રમ જોતાં પ્રગટ થયેલા હર્ષથી લોચનને વિકસાવતા એવા ગંધર્વ, યક્ષ, રાક્ષસ, વિદ્યાધર અને કિન્નરોએ પટહ, કાહલ-વાઘવિશેષ, મૃદંગ, દુંદુભિપ્રમુખ વાદ્યો વગાડ્યાં અને “અહો! સુયુદ્ધ' એમ બોલતાં તેમણે ४५४५ पनि यो. (१/२) વિકાસ પામેલ કુવલયના દલસમાન દીર્ઘ લોચનવાલી દેવાંગનાઓએ ભ્રમરવ્યાપ્ત પંચવર્ણના પુષ્પોની વૃષ્ટિ 5N. (3) વળી દેવતાઓએ તરતજ કુમારને મણિમુગટ, કનકકુંડળ, કટિસૂત્ર, બાહુબંધ, હાર પ્રમુખ પ્રવર આભરણો महान अ. (४)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy