SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२१ तृतीयः प्रस्तावः चूडामणिव्व सीसेण सासणं तुम्ह धरइ विणयनओ। निब्भंतभिच्चभावं सविसेसं दंसइ सयावि ।।५।। न मुणिज्जइ जुवईणं मंजीररवो कयावि तस्स गिहे। मागहलोएणं तुह गुणनिवहं संथुणंतेण ||६|| किं बहुणा? महिवइणो मए सुदिट्ठा कया समग्गा । किं तु नियसामिभत्तीए तुलइ नो कोऽवि तेण समं ।।७।। अह आसग्गीवनरिंदेण सुमरियं नेमित्तिगवयणं | परिकंपिओ मणेणं, चिंतियं च-'अहो निव्वडियं ताव एगं नेमित्तिगवयणं । बीयंपि जइ इत्थमेव हवेज्ज ता निच्छियं अकुसलं ति परिभाविऊण आहूओ अवरो दूओ, भणिओ य जहा-'गच्छसु रे पयावइस्स सगासे, भणसु चूडामणिः इव शीर्षण शासनं तव धरति विनयनतः । निर्भान्तभृत्यभावं सविशेष दर्शयति सदाऽपि ।।५।। न ज्ञायते युवतीनां मञ्जीररवः कदापि तस्य गृहे । मागधलोकेन तव गुणनिवहं संस्तुवद्भिः ।।६।। किं बहुना? महीपतयः मया सुदृष्टाः कृताः समग्राः । किन्तु निजस्वामिभक्त्या तोलयति नो कोऽपि तेन समम् ।।७।। अथ अश्वग्रीवनरेन्द्रेण स्मृतं नैमित्तिकवचनम् | परिकम्पितः मनसा, चिन्तितं च - अहो! निष्पन्नं तावद् एकं नैमित्तिकवचनम्। द्वितीयमपि यदि एवमेव भवेत् ततः निश्चितं अकुशलमिति परिभाव्य आहूतः अपरः વિનયથી નમ્ર બની મુગટની જેમ તમારી આજ્ઞાને શિરપર ધારણ કરે છે અને સદા વિશેષપણે અત્યંત पोतानो मृत्यमा सतावी २६यो छे. (५) તેના ઘરે તમારા ગુણો માગધજનો ગાઇ રહ્યા છે, તેથી કોઈવાર પણ યુવતીઓના ઝાંઝરનો ધ્વનિ Aimवम मावतो नथी. (७) હે રાજન! હું વધારે શું કહું? મેં બધા રાજાઓને સાક્ષાત્ જોયા છે, છતાં પોતાના સ્વામીની ભક્તિમાં તેની तुलना 05 3री 3 ते नथी.' (७) એ પ્રમાણે સાંભળતાં અશ્વગ્રીવ રાજાને પેલા નૈમિત્તિકનું વચન યાદ આવ્યું અને મનમાં કંપતાં ચિંતવવા લાગ્યો- “અહો! નિમિત્તિયાનું એક વચન તો બરાબર સિદ્ધ થયું અને બીજું વચન પણ જો એજ પ્રમાણે સાચું થાય,
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy