SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७६ श्रीमहावीरचरित्रम् जोव्वणतिमिरच्छाइयविवेयनयणो पुरा गिहे वसिओ। अहह! कहं दुट्ठमई निरत्थयं एत्तियं कालं? ||११|| अहवा किमइक्कंतत्थसोयणेणं निरत्थएणं मे । अज्जवि किंपि न नटुं करेमि सद्धम्मकम्ममहं ।।१२।। एवं च गरुयसंवेगावन्नमाणसो सव्वहा पवड्डमाणविसयविरागो निच्छियसंसारासारत्तो गओ संभूइसूरिस्स पासे, जो य केरिसो? अइपसत्थगुणरयणसायरो, तेयरासिना व दिवायरो। सोमयाए संपुन्नचंदओ, जो विसुद्धसुहवेल्लिकंदओ ।।१।। यौवनतिमिराऽऽच्छादितविवेकनयनः पुरा गृहे उषितवान् । अहह! कथं दुष्टमतिः निरर्थकम् एतावत् कालम्? ||११।। अथवा किमतिक्रान्ताऽर्थशोचनेन निरर्थकेन मम?। अद्यापि किमपि न नष्टं करोमि सद्धर्मकर्म अहम् ।।१२।। एवं च गुरुसंवेगमापन्नमानसः सर्वथा प्रवर्धमानविषयविरागः निश्चितसंसारासारत्वः गतः सम्भूतिसूरेः पार्श्वे, यश्च कीदृशः? - अतिप्रशस्तगुणरत्नसागरः तेजोराशिना इव दिवाकरः । सौम्यतया सम्पूर्णचन्द्रः, यः विशुद्धसुखवल्लीकन्दः ।।१।। યૌવનરૂપ અંધકારથી વિવેક-લોચન આચ્છાદિત થતાં અહા! હું દુષ્ટમતિ આટલો કાલ પૂર્વે, નિરર્થક गृडावासमा | ७२व। २६यो? (११) અથવા તો ગઇ વસ્તુનો મારે નિરર્થક શોક શો કરવો? હજી પણ કાંઈ બગડ્યું નથી, માટે હું ધર્મ-કર્મમાં तत्५२ था.' (१२) એ પ્રમાણે અંતરમાં મહાસંવેગ પ્રગટ થતાં, સર્વથા વિષયવિરાગ વધતાં અને સંસારની અસારતાનો નિશ્ચય થતાં તે વિશ્વભૂતિકુમાર સંભૂતિસૂરિની પાસે ગયો, કે જે અતિપ્રશસ્ત ગુણ-રત્નોના સાગર, તેજસમૂહથી સૂર્યતુલ્ય, સૌમ્ય-ગુણથી સંપૂર્ણ ચંદ્રમા સમાન, વિશુદ્ધसुपनी सीन। भूतुल्य, (१)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy