SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः ता मुट्ठी हओ तहा जहा चिविडिया ममं नासा । अन्नेऽवि अग्गदंता भग्गा निब्भग्गरूवेण । । २६० ।। ता भो महायस! तए जं पुट्ठोऽहं सवइयरं पुव्वं । सो एस जइ न पत्तिज्जसीह ता पेच्छ मज्झ मुहं । ।२६१ ।। अह थावरेण भणियं भयवं! पच्चक्खदिस्समाणेऽवि । भोगपिवासादोसे को मइमं नेव पत्तियइ ? ।। २६२ ।। जुत्तं तुम्हेहिं कयं अहंपि काउं इमं समीहामि । ता अणुगिण्हह संपइ पारिव्वज्जप्पयाणेणं ।।२६३ ।। तदा मुष्ट्या हतः तथा यथा चिपिटीभूता मम नासा । अन्येऽपि अग्रदन्ताः भग्नाः निर्भग्नरूपेण || २६० ।। तस्माद् भोः महायशः! त्वया यद् पृष्टः अहं सव्यतिकरं पूर्वम् । एषः यदि न प्रत्येष्यसि तदा पश्य मम मुखम् ।।२६१ ।। अथ स्थावरेन भणितम् ‘भगवन्! प्रत्यक्षदृश्यमाणमपि । भोगपिपासादोषं कः मतिमान् नैव प्रत्येति । । २६२ ।। १३७ युक्तं युष्माभिः कृतम्, अहमपि कर्तुमिदं समीहे। तस्माद् अनुगृहाण सम्प्रति पारिव्रज्यप्रदानेन ||२६३ || તેણે મુષ્ટિપ્રહારથી મને એવી રીતે માર્યો કે મારી નાસિકા ચિપટી થઇ ગઈ અને નિર્ભાગ્યને લીધે મારા બીજા आगणना छांत पए। लांगी पड्या. (२५०) માટે હે મહાશય! તેં મને જે મારો પૂર્વ વૃત્તાંત પૂછ્યો, તે તને નિવેદન કરતાં જો ખાત્રી ન થતી હોય, તો भारुं भुज मे से (२५१ ) પછી થાવર કહેવા લાગ્યો કે-‘હે ભગવન્! ભોગપિપાસાનો દોષ સાક્ષાત્ દેખાવા છતાં કો સમજુ પુરુષ ન भाने? (२५२) વળી તમે જે આ વ્રત લીધું, તે ઠીક કર્યું. હું પણ એ વ્રત ધા૨ણ ક૨વા ઇચ્છું છું, માટે દીક્ષા આપવા વડે મારા पर आप अनुग्रह १२. ' (२७३ )
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy