SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रस्तावः ते बाहुबलिपमोक्खा धण्णा मह भाउणो महाभागा । जेहिं असारसरीरेण साहिओ सुंदरो मोक्खो ।।१७३ ।। एमाइसुहज्झवसाणजलण ( जाले) जलाविरं झत्ति । निद्दड्ढो तणरासिव्व मोहपसरो भरहवइणा ।।१७४।। उप्पाडियं च केवलनाणं निप्पच्चवायसुहहेउं । देविसमप्पियलिंगो गेहाओ निग्गओ ताहे ।।१७५।। दसहि सहस्सेहिं नरेसराण तक्कालगहियदिक्खाणं । परियरिओ भयवं भरहकेवली विहरिओ वसुहं ।। १७६ ।। अह पुव्वसयसहस्सं केवलिपज्जायपालणं काउं । एक्कसमयेण निव्वाणमुवगओ भरहमुणिवसहो ।।१७७ ।। बाहुबलीप्रमुखाः धन्याः मम भ्रातारः महाभागाः । यैः असारशरीरेण साधितः सुन्दरः मोक्षः || १७३ ।। एवमादिशुभाध्यवसायज्वलनजालं ज्वलयित्वा झटिति । निदग्धः तृणराशिः इव मोहप्रसरः भरतपतिना ।।१७४।। उत्पादितं च केवलज्ञानं निष्प्रत्यपायसुखहेतुकम्। देवीसमर्पितलिङ्गः गृहान्निर्गतः तदा ।।१७५।। दशभिः सहस्रैः नरेश्वराणां तत्कालगृहीतदीक्षाणाम् । परिवृत्तः भगवान् भरतकेवली विहृतः वसुधाम् ।।१७६ ।। १०३ अथ पूर्वशतसहस्रं केवलिपर्यायपालनं कृत्वा । एकसमयेन निर्वाणमुपगतः भरतमुनिवृषभः ।।१७७।। તે બાહુબલિ પ્રમુખ મારા ભાઇઓ ધન્ય અને ભાગ્યશાળી છે, કે જેમણે અસાર દેહથી સુંદર મોક્ષ સાધી લીધો.' (૧૭૩) એ રીતે શુભ અધ્યવસાયરૂપ અગ્નિજ્વાળાને પ્રગટાવીને તરતજ ઘાસના પૂળાની જેમ મોહપ્રસારને ભરતરાજાએ બાળી નાંખ્યો અને અનંતસુખના હેતુરૂપ કેવળજ્ઞાન પામ્યા એટલે દેવોએ સાધુવેશ આપતાં तेभो गृहनो त्याग यो. (१७४/१७५) તે વખતે દીક્ષા લીધેલ દશ હજાર રાજાઓ સહિત ભરતકેવલીએ પૃથ્વી પર વિહાર કર્યો. (૧૭૬) પછી એક લાખ પૂર્વ કેવલીપર્યાય પાળી શ્રેષ્ઠ ભરત મુનિ એક સમયમાં નિર્વાણપદને પામ્યા. (૧૭૭)
SR No.022719
Book TitleMahavir Chariyam Part 01
Original Sutra AuthorN/A
AuthorGunchandra Gani
PublisherDivyadarshan Trust
Publication Year
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy