SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४८ ઉપમિતિભવપ્રપંચા કથા ભાગ-૬ | પંચમ પ્રસ્તાવ श्लोकार्थ: તેથી તેના સંપર્કથી=ચંદન નામના સિદ્ધપુત્રકના સંપર્કથી, રત્નશેખર સર્વજ્ઞભાષિત ધર્મમાં ४ मत, 18 रति थयो. ।।१७।। Acts: ततो मदीयताताय, मेघनादाय सादरम् । दत्तस्तेनापि सद्धर्मो, भगिन्यै मह्यमेव च ।।१७७।। श्योहार्थ : તેથી મારા પિતાને રત્નસૂડના પિતા મેઘનાદને, આદરપૂર્વક તેના વડે પણ સદ્ધર્મ અપાયો. भगिनीने-रत्नशिणाने, म भने धर्म मपायो. ||१७७।। दोs: इतश्चनिर्दिष्टश्चन्दनेनाहं, किञ्चिदालोक्य लक्षणम् । यथाऽयं दारको विद्याचक्रवर्ती भविष्यति ।।१७८।। लोकार्थ: અને આ બાજુ હું ચંદન વડે કંઈક લક્ષણને જોઈને કહેવાયો. જે પ્રમાણે - આ પુત્ર વિધાધરનો यवती थशे. ||१७८|| विमलरत्नचूडसंबन्धः अत्रान्तरे मयोक्तं-कमार! संवदति तत्तावकीनं वचनं, विमलेनोक्तं-वयस्य वामदेव! न मामकीनं तत्, किं तर्हि ?, आगमवचनं, अत्र च कुतो विसंवादः ? रत्नचूडेनोक्तं-ततस्तेन मदीयमातुलेन रत्नशेखरेण साधर्मिकोऽयमुचितोऽयं सलक्षणोऽयमिति मत्वा दत्ता मद्यमियं चूतमञ्जरी, परिणीता मया, ततः प्रकुपितावचलचपलौ, न च मां परिभवितुं शक्नुतः मृगयेते छिद्राणि, ततो मया छलघाताशङ्कया मुक्तो मुखरनामा चरः, तेन चागत्य निवेदितं मे, यथा कुतश्चिदवाप्ता ताभ्यामचलचपलाभ्यां काली विद्या, तत्साधनार्थं तौ कुत्रचिद् गताविति, मयोक्तं-भद्र! यदा तावागच्छतस्तदा निवेदनीयं भवता । मुखरेणोक्तं- यदाज्ञापयति देवः, ततोऽद्य प्रभातसमये निवेदितं तेन मे, यथा देव! समायातौ तौ, सिद्धा काली विद्या, जातं तयोर्मन्त्रणं, अभिहितमचलेन यथा चपल! मया रत्नचूडेन सह योद्धव्यं, भवता तु चूतमञ्जरी हरणीयेति एतदाकर्ण्य देवः प्रमाणम्, ततो मया चिन्तितं-शक्तोऽहं सविद्ययोरपि तयोनिराकरणे, केवलं न मारयितव्यौ मातृष्वसुः पुत्रौ तौ तावदचलचपलौ मया धर्म
SR No.022718
Book TitleUpmiti Bhav Prapancha Katha Part 06
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages346
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy