SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૫ | ચતુર્થ પ્રસ્તાવ ૧૨૨ श्लोकार्थ : તે આ માનવાવાસ કંઈક લેશથી વર્ણન કરાયું. હવે તને સત્પુર એવું વિબુધાલય=દેવલોક, हेवाय छे. ॥८३॥ श्लोक : नाकरूपमिदं ज्ञेयं, सत्पुरं विबुधालयम् । सत्पारिजातमन्दारसन्तानकवनाकुलम् ।।८४ ।। श्लोकार्थ : સ્વર્ગ રૂપવાળું આ સત્પુર વિબુધાલય સુંદર પારિજાત, મંદાર સંતાનક વૃક્ષોના વનથી આકુલ भा. ८४ ॥ श्लोक : उल्लसद्भिश्च गन्धाढ्यैर्नमेरुहरिचन्दनैः । सदा विकसितै रम्यं, कलारकमलाकरैः ।। ८५ ।। श्लोकार्थ : અને ઉલ્લાસ પામતા, ગંધથી યુક્ત વિકસિત એવા સુરપન્નાગવૃક્ષ અને હરિચંદનવૃક્ષો વડે કુમુદના સમૂહ અને કમળોથી સદા રમ્ય છે. II૮૫II श्लोड : पद्मरागमहानीलवज्रवैडूर्यराशिभिः । दिव्यहाटकसम्मिश्रैर्घटितानेकपाटकम् ।।८६।। प्रेङ्खन्मणिप्रभाजालैः, सदा निर्नष्टतामसम् । विचित्ररत्नसङ्घातमयूखैः प्रविराजितम् ।।८७।। दिव्यभूषणसद्गन्धमाल्यसंभोगलालितम् । नित्यप्रमोदमुद्दामगीतनृत्यमनोहरम् ।।८८ ।। नित्यं प्रमुदितैर्दिव्यैस्तेजोनिर्जितभास्करैः । लसत्कुण्डलकेयूरमौलिहारविराजितैः ।।८९।। कलालिकुलझङ्कारहारिमन्दारदामभिः । अम्लानवनमालाभिर्नित्यमामोदिताशयैः । । ९० ।। रतिसागरमध्यस्थैः, प्रीणितेन्द्रियसुस्थितैः । सदेदमीदृशैर्लोकैः, पूरितं विबुधालयम् ।। ११ ।। षड्भिः कुलकम् ।।
SR No.022717
Book TitleUpmiti Bhav Prapancha Katha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages386
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy