SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ૪૩૧ ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ દેવ અરિદમન છે તેને અરિદમન રાજાને, જીત્યું છે રતિનું રૂપ જેણે એવી રતિચૂલા નામની મહાદેવી છે. તેણીને અચિંત્યગુણરત્નની મંજૂષા જેવી મદનમંજૂષા નામની પુત્રી છે. તેણીએ લોકપ્રવાદથી નંદિવર્ધતકુમારનું ચરિત્ર સાંભળ્યું. તેથી તેણીને કુમારના વિષયમાં=નંદિવર્ધનના વિષયમાં, અનુરાગનો અતિરેક થયો. પોતાનો અભિપ્રાય રતિચૂલા નામની માતાને નિવેદિત કરાયો. તેણી વડે પણ=રતિચૂલા માતા વડે પણ, દેવને કહેવાયો અરિદમન રાજાને કહેવાયો. તેથી મદનમંજૂષા કુમારને આપવા માટે તમારા સમીપે હું દેવ વડે મોકલાયો છું. હવે મહારાજ પ્રમાણ છે. તેથી પિતા વડે મતિધનનું મુખ જોવાયું. મતિધન કહે છે – હે દેવ ! અરિદમત મહાપુરુષ છે. દેવતો તેની સાથે સંબંધ યુક્ત જ છે. તેથી તેનું આ વચન તમે સ્વીકારો. આમાં અરિદમનના વચન સ્વીકારવામાં, શું વિરોધ છે ? પિતા 43 वायुं - मा प्रमाणे थामी, स्फुटवचनकुमारयोर्विवादः कुटुम्बसंहारश्च अत्रान्तरे मयाऽभिहितं-अहो कियद् दूरे तत्तावकीनं शार्दूलपुरमितः स्थानात् । स्फुटवचनः प्राहसाईयोजनशते । मयाऽभिहितं-मैवं वोचः । स्फुटवचनः प्राह-तर्हि यावद् दूरे तत्कथयतु स्वयमेव कुमारः । मयाऽभिहितं-गव्यूतेनोने सार्धयोजनशते । स्फुटवचनः प्राह-किमेतत् ? मयाऽभिहितंश्रुतमस्माभिर्बालकाले । स्फुटवचनः प्राह-न सम्यगवधारितं कुमारेण, मयोक्तं-त्वया कथमवधारितम् ? स्फुटवचनः प्राह-गणितं मया पदं पदेन । मयाऽभिहितं सुनिर्णीतमिदमस्मा-भिरप्याप्तप्रवादात् । स्फुटवचनेनोक्तं-कुमार! विप्रतारितः केनाऽपि, न चलतीदं मदीयं प्रमाणं तिलतुषत्रिभागमात्रेणापि । ततो मामेष दुरात्मा लोकमध्येऽलीकं करोतीति चिन्तयतो मे जृम्भितं वैश्वानरेण, प्रहसितं हिंसया, प्रयुक्ता योगशक्तिः, कृतो द्वाभ्यामपि मदीयशरीरेऽनुप्रवेशः । ततः संजातोऽहं साक्षादिव प्रलयज्वलनः समाकृष्टं दिनकरकरनिकरकरालं करवालम् । अत्रान्तरे चिन्तितं पुण्योदयेन यदुत-पूर्णो ममाऽधुनाऽवधिः, पालितो भवितव्यतानिर्देशः, न योग्योऽयमिदानीं नन्दिवर्धनकुमारो मत्सम्बन्धस्य, तस्मादपक्रमणमेव मेऽधुना श्रेय इत्यालोच्य नष्टः पुण्योदयः । मया कुर्वतो हाहारवं तावतो जनसमुदायस्याऽग्रत एव अविचार्य कार्याकार्यमेकप्रहारेण कृतो द्विदलः स्फुटवचनः । ततो हा पुत्र! हा पुत्र! किमिदमकार्यमनुष्ठितमितिब्रुवाणः समुत्थितः सिंहासनात्तातः, चलितो मदभिमुखं वेगेन, मया चिन्तितं-अयमप्येतद्रूप एव, यो दुरात्मा मयाऽपि कृतमिदमकार्यमित्यारटति, ततः समुदीर्णखड्गो चलितोऽहं ताताऽभिमुखं, कृतो लोकेन कोलाहलः, ततो मया न स्मृतं जनकत्वं, न लक्षिता स्नेहनिर्भरता, न गणितं परमोपकारित्वं, नालोचितो महापापागमः । सर्वथा वैश्वानरहिंसावशीभूतचित्तेनाऽवलम्ब्य कर्मचाण्डालतां तथैव रटतस्तातस्य त्रोटितमुत्तमाग, ततो हा जात! हा जात! मा साहसं, मा साहसं, त्रायध्वं लोकास्त्रायध्वमिति विमुक्तकरुणाऽऽक्रन्दरवा आगत्य लग्ना ममाऽम्बा करे करवालोद्दालनार्थम्, मया चिन्तितं
SR No.022715
Book TitleUpmiti Bhav Prapancha Katha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages520
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy