SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ૬૫ ઉપમિતિભવપ્રપંચા કથા ભાગ-૨ | દ્વિતીય પ્રસ્તાવ Cोs: ततः प्रज्ञाविशालाया, वाक्यमाकर्ण्य विस्मिता । हृदये चिन्तयत्येवं, सा सन्देहमुपागता ।।२९।। लोकार्थ : તેથી પ્રજ્ઞાવિશાલાના વાક્યને સાંભળીને હૃદયમાં વિસ્મિત થયેલી તે અગૃહીતસંકેતા સળેહને પામેલી આ પ્રમાણે વિચારે છે. ll૨૯ll टोs: यदिदं प्रियसख्या मे, विहितं गुणवर्णनम् । यदि सत्यमिदं तेन, नास्ति तुल्यस्ततोऽपरः ।।३०।। श्लोार्थ : પ્રિયસખી વડે જે આ ગુણોનું વર્ણન મને કરાયું મારી પાસે ગુણોનું વર્ણન કરાયું જો આ સત્ય छे=विशाला, ऽथन सत्य छे तो तेना तुल्य:AEDIमना तुल्य, जीले 5 नथी. ||30|| Rels: अतः पश्यामि तं तावत्करोमि स्वं विनिश्चयम् । परप्रत्ययतो ज्ञाते, न सन्देहो निवर्तते ।।३१।। श्लोकार्थ: આથી તેને જોઉં=સદાગમને જોઉં, સ્વનિશ્ચયને કરું. પરપ્રત્યયથી જ્ઞાત વસ્તુમાં સંદેહ નિવર્તન पामतो नथी. ||3|| ___ सदागमदर्शनाऽगृहीतसङ्केताविकल्पनाशः ततश्चैवं विचिन्त्य तया अगृहीतसङ्केतयाऽभिहिता प्रज्ञाविशाला-प्रियसखि! सुनिश्चितं सत्यवादिनीमपि भवतीमधुनाऽहमनेन सदागमस्यासम्भावनीयगुणवर्णनेनानर्गलभाषिणीमिव परिकल्पयामि। भवति च मे मनसि विकल्पः-किल परिचितमितिकृत्वा तमेषा वर्णयति, अन्यथा कथं कर्मपरिणामो महानरेन्द्रः कुतश्चिद् बिभीयात् ? कथं वैकत्र पुरुषे एतावान् गुणसंघातः संभाव्येत? न च प्रियसखी कदाचन मां विप्रलम्भयति, ततः सन्देहापनं दोलायते मे मनः, अतस्तमात्मपरिचितं परमपुरुषं विशेषतो दर्शयितुमर्हति मे भवती। प्रज्ञाविशालाऽऽह-सुन्दरमेतद् अभिप्रेतमेव मे हृदयस्य, अभिगमनीयो द्रष्टव्य एव चासौ भगवान्। ततो गते द्वे अपि तन्मूलं, दृष्टश्च ताभ्यां तस्य महाविजयरूपापणपङ्क्ति
SR No.022714
Book TitleUpmiti Bhav Prapancha Katha Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages146
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy