________________
२३६
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
रंकाः साधारणास्तेऽपि, पृथिव्यां प्रस्तरे क्वचित । करुणार्थी लभंते न, रात्रौ शयनमप्यहो । प्रत्यक्ष देवलोकेन, समाना या समृद्धिभिः । अप्यस्या द्वारिकायाश्च, यदूनां च कुलक्षयः ॥ भविष्यति तदा कोहग, रौद्रं जननि ! दुस्सहं । कोलाहलैर्मनुष्याणां, रक्षरक्षेति जल्पतां ॥५२॥ सहस्रयोधिनो मा, भवंति लक्षयोधिन । दधाना हृद्यहंकारं, संग्रामे नाप्यपासरन् ॥५३॥ तदीयमभिमानित्वं, विज्ञेयं सकलं मुधा । दुःकर्मशात्रवा वीर-रसेन विजिता न तैः॥५४॥ संसारे वसतां पुंसां, देहे रोगजरोत्थितं । धने च पृथ्वीनाथ-तस्कराणां भवेद्भयं ॥५५॥ एतेभ्योऽपि भवेद्रक्षा, कदाचित्पूर्वपुण्यतः । तथापि मृत्युतश्चित्तं, भयानकं प्रजायते ।५६। परस्त्रीभिः समं लुब्धा, भवेयुर्ये नराधमाः । अतृप्ताः कामभोगेषु, यांति ते नरकं मृताः।५७। परमाधार्मिका दारै- मास्यर्वह्निविग्नहैः । बीभत्सानि स्वरूपाणि, विधायालिंगयंति तान् ।। अभव्यैरप्यवाप्यंत, ऐहिकानि सुखानि च । ततश्चित्रं न संसार-सुखभोगे शरीरिणां ॥५९॥ पुरीषमलमूत्राणां, भांडागारमिदं वपुः । अस्माच्चेत्साध्यते मोक्ष-सुखं तद्भुितं महत् ॥ सांसारिकाणि सौख्यान्यु-पायेन येन केनचित् । लभ्यते मोक्षशर्माणि, न हि शांत रसं विना ॥ ततः स्तुवंत मां केचि-निदंतु कुट्टयंतु वा। निघ्नंतु लेष्टुभिश्चारु-चंदनेनार्चयंतु च ।।६२॥ तेषु हारेष्वहो पुष्प-शय्यायामुपले पुनः । तृणे स्त्रीणे रिपौ मित्रे, भवतात्समता मम ।६३। सिद्धसंसिद्धये कायोत्सर्गमाधाय कानने । स्थितस्य मे कदा वक्त्र-माघ्रास्यंति वने मृगाः ।। इति शांतरसं मात-नवमं त्वत्प्रसादतः। प्रसाधयितुमिच्छामि, त्वमादेशं समर्पय ॥६५॥ इत्थं वैरंगिकं वाक्यं, समाकर्ण्य मनोभुवः । जनन्यप्यवदन्मोह-समन्विता स्वनंदनं ॥६६॥ त्वया तनय संसार-स्वरूपं याहगीरितं । ताहगेवाहमप्येत-ज्जाने जिनवचःश्रुतेः ॥६७॥ किंतु पुत्रोपरि स्नेहः, कामिनीनां भवेन्महान् । अतो वच्म्यधुना दीक्षां, मानहोस्त्वं सयौवनः। सर्वथैव कदाचिच्चे-प्रवजिष्यसि वल्लभ । तदाहमपि चारित्रं, ग्रहीष्यामि त्वया सह ॥६९।। तवाधारेण संसारे, तिष्ठत्यासमहं खलु । त्वमेव प्रव्रजेयहि, तदाधारो ममात्र कः ॥७०॥
પિતાને દુઃખી થયેલા જાણી પોતાના સ્થાને શાબને મૂકીને પ્રદ્યુમ્ન માતા પાસે ગયે. માતા રૂકમણીને વિનયપૂર્વક પ્રણામ કરી થોડી ક્ષણ રહીને, માતાને કહ્યું:
માતા, ભગવાન નેમિનાથના વચનથી મારું મન વૈરાગી બન્યું છે, વિચક્ષણ એવી મારી મા, મને આજ્ઞા આપો, તે મારૂં ઈસિત હું વિના વિલંબે કરું, પ્રદ્યુમ્નની ઉપર મુજબનાં શબ્દ સાંભળતાની સાથે જ રુકિમણી મૂછ ખાઈને ભૂમિ પર પડી ગઈ. શીતલપચારથી સ્વસ્થ થઈને ३भिपीने ४धु :- 'टा, मातुशुमा छ १ स्नेह माता, पिता, मधु, स्वन, भित्रो, विद्या, ३५, सावएय, योवन, सु४२ २त्रीमा, धन, सपत्ति । ५ ४ तारी पासे छे. अने દેવકુમાર જેવા સુંદર તે તારે પુત્ર છે. એ સિવાય આ સંસારમાં તને કઈ વાતની ન્યૂનતા છે, કે જેથી તું દીક્ષા લેવાની વાત કરે છે?” ત્યારે પ્રદ્યુમ્ન માતાને સમજાવતા કહ્યું: “માતા, તમે