SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ૧૮૨ શાંબ-પ્રદ્યુમ્ન ચરિત્ર चक्रव्यूहरिपूभूतं, रजन्यां यादवा अपि । चक्रिरे गरुडव्यूह, दुर्जेयमरिपार्थिवै ॥३०॥ तस्य व्यूहस्य वक्त्रेऽस्थः, कुमारा अर्धकोटयः । तन्मस्तके च गोविंद-बलदेवौ सविक्रमौ ॥ अक्रूरः सारणः पद्मः, कुमुदः कुमुदाननः । जयोजरत्कुमारोऽपि, समुखो दृढमुष्टिकः ॥३२॥ विघ्नरथस्त्वनाधृष्णि-र्वसुदेवसुता इति । रथैकलक्षसंयुक्ता, गोविंदपृष्टरक्षकाः ॥३३॥ उग्रसेननृपस्तेषां, पृष्टे कोटिरथोऽभवत् । तस्यापि पृष्टरक्षायै, स्थितं पुत्रचतुष्टयं ॥३४॥ भोजे स्वांगजसंयुक्त, पृष्टस्थे रक्षिता नपः । रणः सारणश्च द्रो, दुर्धरः सत्यकाभिधः ॥३५॥ समुद्रविजयो राजा, पार्श्वमाश्रित्य दक्षिणं । बांधवैस्तत्सुतैः सार्धं, तस्थौ स्वस्थतयान्वितः ॥ महानेम्यभिधः सत्य-नेमिसुदृढनेमिनौ। सुनेमिर्नेमिनाथोऽर्हन मेघो महीजयो जयः ॥३७॥ जयसेनस्तथा तेजः-सेनो जयपराक्रमी। कुमारा अभवन्नेते, समुद्रविजयांतिके ॥३८॥ पंचविंशतिलक्षश्च, रथैरन्येऽपि पार्थिवाः । समुद्रविजयस्यासन्, भृत्यवत्पावरक्षकाः ॥३९॥ वामपा समाश्रित्य, बलभद्रस्य नंदनाः। यधिष्टिरादयः सर्वे, पांडवा अपि चोत्कटाः ॥ निषधोल्मुकशमनु-दमनाः सत्यकिः पुनः । प्रकृतिद्युतिश्रीध्वजो, देवानंदश्च शांतनुः ॥४१॥ आनंदः शतधन्वा च, दशरथस्तु विप्रथः। विश्वपृथुर्महाधनु-ई ढधन्वातिवीर्यकौ ॥४२॥ देवानंदननामा च, देवानंदविधायकः । लक्षश्च पंचविंशत्या, स्यंदनैः संयुता अमी ॥४३॥ पष्टस्थाः पांडवानां च, जाता रक्षाविधायकाः। तेषामपि तथा जाता, यते चंद्रयशाः पुनः ॥ सिंहलबब्बराख्याकौ, कांबोजः केरलाह्वयः । द्रविडो भूपतिर्वैरिविद्रावको दरिद्रभित ॥४५॥ स्यंदनानां सहस्र श्च, षष्टया तेषामपि स्फुटं । पृष्टस्य रक्षको जातो, महसेनपिताभितः ।४६। पक्षरक्षाकृते दक्षा, भानुः, सुभानुभानरौ । संजयोऽमितभानुश्च, कंपितौ विष्णगौतमौ ॥४७॥ शत्रुजयः शत्रुजयो, महसेनो गभीरकः । बृहध्ध्वजो वसुधर्मा-दयश्च कृतवर्मकः ॥४८॥ प्रसेनजिद् दृढधर्मो, विक्रांतश्चित्रवर्मकः । एते स्युर्गरुडव्यूहे, गरुडध्वजविग्रहे ॥४९॥ यद्यप्यास्त विरागो हि, नेमिनाथो जिनेश्वरः । तथापि दुस्त्यजस्तस्य, दृष्टिरागो महात्मनः ॥ तेन रागेण युद्धाय, ज्ञात्वेंद्रो नेमिमागतं । रथं मातलिनाऽ प्रैषी-दजेयं शस्त्रसंयुतं ।५१। माभूद्घातोंजसामीषां, भोतिळहविनिर्मितेः । प्राप्यातीवास्तमादित्यः, प्राप्तवानुदयं पुनः ॥ मम यानात्पुरो भानु-र्माकार्षीदगमनं द्रुतं । । इति मातलिना पूर्व-मादाय रथमागतं ॥ प्राभृतीकृतमारुह्य, रथं सुरसमर्पितं । नेमोनाथोऽप्यभूयुद्ध-विधानाय समुद्यतः ॥५४॥ बंधुं नारायणाज्येष्ट-मनाधष्णिं महाबलं । समुद्रविजयाधीशः, प्रचकार चमूपति ॥५५॥ - શત્રુપક્ષમાં “ચક્રવ્યુહ” ની રચના જાણીને, યાદવોએ રાત્રિમાં જ શત્રુરાજાઓ માટે દુર્જય એવા “ગરૂડવ્યુહ” ની રચના કરી. જે ગરૂડવ્યુહના મુખ આગળ પચાસ લાખ યાદવકુમારોને - રાખ્યા. ગરૂડના મસ્તકભાગમાં કૃષ્ણ અને બલભદ્ર રહ્યા. તેમની પાછળ તેમના રક્ષકરૂપે અક્કર, सा२७, पम, मु, मुहानन, भय, भा२, सभुम, द्रढमुष्टि, विन२५ भने मनाlog
SR No.022712
Book TitleShamb Pradyumna Charitra Part 02
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1990
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy