SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ૬ શાંખ-પ્રદ્યુમ્ન ચરિત્ર કરીશું.’ આ પ્રમાણે કહીને ત્યાંથી નીકળી પ્રદ્યુમ્નને વિશ્વાસમાં લેવા માટે મનમાં શત્રુતાને ધારણ કરતા તેઓ કુમારની પાસે આવવા લાગ્યા. આવીને પ્રદ્યુમ્નની સાથે મીઠી મીઠી વાતા કરતા, તેમજ उपटलावथी लोन, पान, शयन, रभत, गभत, मधु प्रधुम्ननी साथै पुस्ता पछी मे द्विवस ભાજનમાં, પાનમાં, તાંબુલમાં, પુષ્પમાં અને લમાં અનુક્રમે વિષ આપ્યું. પરંતુ તેના પૂર્વ જન્મના પુણ્યથી વિષ પણ અમૃતરૂપે બની ગયું. આમાં કંઇ આશ્ચય પામવા જેવું નથી. પુણ્યાયથી શું શું શુભ થતું નથી ? જેમ જેમ તેના પરાભવ કરવાના પ્રયત્ન કરે છે, તેમ તેમ તેની વધુ ને વધુ આખાદી થાય છે. તેથી ઇર્ષ્યાળુ એવા તે રાજકુમારા વધારે ને વધારે ક્રાધિત બને છે. आच्छादितबृहद्भानु-मिवांतर्दधतः क्रुधं । वज्रदंष्ट्रादयस्ते तं निन्युर्वैताद्यमस्तकं ॥ ४१ ॥ यावत्ते तत्र सर्वेऽपि गताः कौतुकचेतसः । तावत्प्रासादमुत्तुंग - मेकमैक्षत सुन्दरं ॥४२॥ चतुर्द्वारं सहस्राणि शिखराणि दधद्वरं । निरीक्ष्यार्हतगेहानि, प्राविशंस्तेऽखिला अपि ॥ ४३ ॥ प्रविश्य विधिना तत्र, नत्वा च मूर्तिमाहतीं । विनिर्गत्य बहिः प्रीति-पूरेण द्वारि संस्थिताः । ४४ । तत्र स्थित्वा यदाsद्राक्षु - रितस्तः स्वदृष्टिभिः । तदा गोपुरमैक्षंत, श्रृंगे शिखरिणश्च ते । ४५ । तद्वीक्ष्य वज्रदंष्ट्रः स - कपटोऽवक्सहोदरान् । भ्रातरो वचनं माम-कीनं शृणुत सादरं । ४६ । प्रविश्य कुशलेनाया- त्यस्यांतर्गोपुरस्य यः । चितितार्थं स आप्नोति, वृद्धखेचवागिति ॥ ४७ ॥ ततः सहोदरा यूय - मत्रैव तिष्ठत क्षणं । परक्षां तत्र गत्वाहं, द्राक्करोमि यथा स्वयं ॥ ४८ इत्युक्ते वज्रदंष्ट्रेण, प्रद्युम्नोऽभ्यधाद् बली । सर्वेषामपि बंधूना - माज्ञा चेत्तद्व्रजाम्यहं । ४९ । तदुक्तं वाक्यमाकर्ण्य, जगदुः कपटेन ते । साधु साधु त्वया प्रोक्तं विलंबं त्वं विधेहि मा ॥५०॥ संतुष्टो वचसा तेषा - मवलंब्य स साहसं । तद्गोपुरं ससोपानं शिरोगृहमिवाचत् ॥५१॥ अधिरुह्य महाबुंबा - रवं कुर्वन् स्वलीलया । पद्भ्यां गिरिगुरुभ्यां स, कुट्टयामास तद् भुवं ॥५२॥ तदा नागकुमारस्त - दधिष्ठाता प्रकोपतः । प्रत्यक्षीभूय रक्ताक्षो, व्याचष्ट निष्टुरं वचः ॥५३॥ रे पापिन् रे दुराचार, रे निर्लज्जशिरोमणे । किमकृत्यं त्वयारब्ध - प्रकालमरणेच्छुना ॥ ५४ ॥ किं त्वयाकणितं नास्ति, यावदेतावतो दिनान् । एतदस्ति सुरस्थान - प्रवज्ञातुविघातकं । ५५ । प्रजल्प कुमारोऽपि किं भापयसि रे सुधा । तव स्याद्यदि सामर्थ्य, तद्युध्यस्व मया समं । ५६ । इति प्रोक्तः धाध्मातः, समागत्यासुराधमः । शरीरे व्यलगत्तस्य, मारणार्थं समुद्यतः ॥५७॥ व्यलगत्तं कुमारोऽपि, युद्धं जनयितुं तदा । तेन यष्ट्या तथा मुष्ट्या, परिभूतः स निर्जरः ।। हारितः पुरतस्तस्या - सुरो भग्नपराक्रमः । कुमारं प्रणिपत्योच्च - रुचेऽस्मि तव सेवकः । ५९॥ अद्यप्रभृति नाथस्त्वं ममासि पुरुषोत्तम । तस्योपवेष्टुमित्युक्त्वा, सिंहासनं समर्पितं । ६० । तत्र स्थितः कुमारोऽवक्, किमत्र विषमास्पदे । संस्थितोऽस्यसुरः प्राह त्वदर्थमेव केवलं । ६१।
SR No.022712
Book TitleShamb Pradyumna Charitra Part 02
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1990
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy