SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सर्ग-८ २८3 નથી. હજારે ઘેટા-બકરા વચ્ચે એક સિંહ બરાબર છે. એમ કહીને જેમ ગુફામાંથી કેસરીસિંહ નીકળે તેમ ભયંકર ખૂલી તલવાર લઈને નગરમાંથી ભીમરાજા બહાર નીકળ્યો. તેની પાછળ પાછળ તેનું સૈન્ય પણ નગરમાંથી બહાર આવ્યું. સૈન્ય સહિત ભીમરાજાને આવતા સાંભળીને મધુરાજાએ પણ પોતાની સેના સજજ કરે. प्रादुर्भवेद्यथा वह्नि-धर्षणे वंशवंशयोः । यथा मनोभवो भूयो दर्शने पुरुषस्त्रियोः ॥३०॥ धरणीधवयोरुच्चै-लिनोरुभयोरपि । सन्मुख मिलिते सैन्ये, तूर्ण योg स्पृहाऽभवत् ॥३१॥ रणतूरनिनादौघैनत्यंति वीरमानीनः । अथ किं प्रकरिष्यामः, कंपते कातरा इति ॥३२॥ हयानां हेषितैर्मत–हस्तिनां हितैस्ततः । स्पंदनानां च चित्कारै-दिनां बिरुदारवैः ॥३३॥ सोत्साहा धृतनाराच-कृपाणमुद्रादयः । भ्रमंतीत स्ततो वीरा, मकरा इव वारिधौ ॥३४॥ हन्यतां हन्यतामेष, वाणा इति वैरिणि । नक्रचक्रा इवांभोधौ वीराः परिस्फुरति च ॥३५॥ परस्पराभिधातेन, निर्गतानि बहूनि वै । रुधिराणि जलानीव, प्रवर्त्तते समंततः ॥३६॥ वीराणामेव मानां, योध्धुं प्रकटिता घनाः । हया रंगत्तरंगाभा, नाप्नुवंति कुरंगतां ॥३७॥ भिन्नेभ्यः कुंभिनां कुंभ-स्थलेभ्यश्च विनिर्गतैः । शुद्धमुक्ताफलैस्तूर्ण, पूर्णाभून्मेदिनी तदा ॥३८॥ अन्योन्यशीघ्रसंघट्टा-समुद्भूतो हुताशनः । वडवानिरिव व्याप-भस्मसात्कर्तु मुद्यतः॥३९॥ घोरसंग्रामपाथोधौ, हयादिवहनै रिति । उन्मज्जंति, वीराश्च कातरा नराः ॥४०॥ ये नोत्तीर्णाः पयोधिं तं, मनास्तत्रैव ते नराः । समुत्तीर्णाश्च ये प्राज्या-स्तेऽभुंजत जयश्रियं ॥४१॥ येषां भवंति पुण्यान्या-श्रयेयुस्तान् जयश्रियः । इति पुण्यप्रभावात्ता, मधुभूपचमुं श्रिताः ॥४२॥ श्रितासु जयलक्ष्मीषु, वाहिनीं मधुभूभुजः । भीमभूपो गृहीतश्च, जीवंस्तत्सुभद्रुतं ॥४३॥ गृहीत्वा च वशे कृत्वा, तं च निष्कास्य देशतः । अन्यत्र स्थापयामास, भीमभूपं मधुप्रभुः॥४४॥ तत्र देशे मधुक्ष्मापो-ऽस्थापयत्स्वकुलागतान् । एकमुत्थापयत्येकं, स्थापयंति च यन्नृपाः।४५॥ भीमोऽपि भीमभूपालो, विजितो मधुभूभुजा । इत्यानयंति भूपाला, उपायनान्यनेकशः ॥४६॥ वेगिनो वाजिनः केचित् , केचिदुन्मत्तवारणान् ।अद्भुतान् स्यंदनान् केचित्, केचिद्वीरान पदातिकान् केचिद्रपवतीः कन्याः, केचिदाभरणं वरं । केचिन्मुक्ताफलं प्रीत्या-ढोकयन् नृपतेः पुरः ॥४८॥ प्राभृतीकृतवस्तून्या-दाय भूपोऽपि दत्तवान् । केषांचित्पत्तनं देशं, नगरं ग्राममुत्तमं ॥४९॥ दत्वा यथोचितं दानं, संतोष्य सकलान् जनान् । बभूव मधुभूपालः, पुरं जिगमिषुनिजं ॥५०॥ બે વાંસના ઘર્ષણથી જેમ અગ્નિ પેદા થાય અને સ્ત્રી-પુરૂષના સંગમથી જેમ કામ ઉત્પન્ન થાય, તેમ બળવાન એવા અને રાજાને સૈન્યમાં યુદ્ધ કરવાને થનગનાટ પેદા થયે. રણવાજિંત્રોના અવાજથી વિરપુરૂષે નાચવા લાગ્યા અને શું થશે? એમ માની કાયર પુરૂષ
SR No.022711
Book TitleShamb Pradyumna Charitra Part 01
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1988
Total Pages322
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy