SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २८ (१८९) 1 पमाणं कज्जल-कसिणं मेह-पडलं । तं च दट्टण भणियमणेण । 'एयं मेह-खंड सव्वहा ण सुंदरं । अवि य । 3 कज्जल-तमाल-सामं लहुयं काऊण परिहवावडियं । ___ वडतं देइ भयं पत्तिय-कण्हाहि-पोयं व ।। 5 ता लंबेह लंबणे, मउलह सेयवडं, ठएह भंडं, थिरीकरेह जाणवत्तं । अण्णहा विणट्ठा तुब्भे' त्ति । ताव तं केरिसं जायं ति । अवि य, 7 अंधारिय-दिसियक्कं विजुज्जल-विलसमाण-घण-सदं । ___ मुसल-सम-वारि-धारं कुविय-कयंत व काल-घणं ।। 9 तं च तहा वरिसमाणं दह्ण आउलीहया वणिया । खणेण य किं जायं जाणवत्तस्स | अवि य, 11 गुरु-भंड-भार-गरुयं उवरिं वरिसंत-मेह-जल-भरियं । वुण्ण-विसण्ण-परियणं झत्ति णिबुडे समुद्दम्मि ।। 13 तत्थ य सो एक्को वाणिय-पुत्तो कह-कह वि तुंग-तरंगावडणुव्वोल्लं करेमाणो विरिक्क-तेल्ल-कुरुंठीए लग्गो । तत्थ य वलग्गो हीरमाणो मच्छेहि, हम्मंतो 15 मयरेहिं, उल्लिहिज्जमाणो कुम्म-णक्खेहिं, विलुलिज्जमाणो संखउलेहिं, ____ अण्णिज्जमाणो कुंभीरएहिं, फालिज्जमाणो सिंसुमारेहि, भिजतो जल-करि-दंत17 मुसलेहिं, कह-कह वि जीविय-मेत्तो पंचहिं अहोरत्तेहिं चंदद्दीवं णाम दीवं तत्थ लग्गो । तत्थ कह कह पि उत्तिण्णो । पुणो मुच्छा-विणिमीलंत-लोयणो 19 णिसण्णो एक्कस तीर-पायवस्स अधे समासत्थो । तओ उट्ठाइया इमस्स छुहा । जा य केरिसा । अवि य । 21 विण्णाण-रूव-पोरुस-कुल-धण-गव्वुत्तणे वि जे पुरिसा । ते वि करेइ खणेण खलयण-सम-सोयणिज्जयरे ।। 1) P खंड for पडलं, P भणियंऽणेण. 3) P साणं for सामं. 4) J वट्टतं, P किण्हाहि, J वोअम्व for पोयं व. 5) P मउलेह सयवडे. 6) P तहं for ताव, P om. ति. 7) P विजुल, P सल for धणसदं. 8) P om. मुसल. 9) P repeats वणिया, P om. य after खणेण. 12) J पुण्ण for वुण्ण. 13) P om. य after तत्थ, P वणियउत्तो, P तुंगतडणव्वोलं. 14) P कुरंटीए, P हरमाणो मच्छहिं. 15) J विलिज्जमाणो. 16) J सिसुमारेहिं, P जलकरहिं कह. 17) P पंचेंहिं, P चंददीवं, J णामद्दीवं, P adds य after तत्थ. 18) P पुण्णो. 19) P अहो for अधे, J उद्धाइया. 22) P सोयणिजपपरे.
SR No.022708
Book TitleKuvalaymala Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy