________________
(१८९) 1 किं तुह मए कायव्वं' । तेण भणियं ‘एयं मह कायव्वं । पर-तीर-गामुयं इमिणा
भंड-मोल्लेण भंडं गहियव्वं, जाणवत्ताइ च भंडेयव्वाइं, पर-तीरं मए गंतव्वं' 3 ति । तेण भणियं ‘एवं होउ' त्ति । तओ तद्दियह चेय घेत्तुमारद्धाइं पर-तीर
जोग्गाइं भंडाई । कमेण य संगहियं भंडं । सज्जियं जाणवत्तं, गणियं दियहं, 5 ठावियं लग्गं, पयट्टिया णिज्जामया, गहिया आडियत्तिया, संगहियं पाणीयं,
वसीकयं धण्णं । सव्वहा, 7 तिहि-करणम्मि पसत्थे पसत्थ-णक्खत्त-लग्ग-जोयम्मि ।
_ सिय-चंदण-वास-धरो आरूढो जाणवत्तम्मि ।। 9 (१८९) तत्थ य से आरुहंतस्स पहयाइं पडहयाई, पवाइयाई संखाई, पढियं
बंभणेहिं, जय-जय-कारियं पणइयणेण । तओ दक्खिऊण दक्खणिजे, पूइऊण 11 समुद्द-देवं, अभिवाइऊण वणियं, जोक्कारिऊण गुरुयणं कय-मंगल-णमोकारो
पयट्टो । तओ चालियाई अवल्लयाई, पूरिओ सेयवडो, पयर्टे पवहणं, लद्धो 13 अणुकूलो पवणो, ढोइओ णइ-मुहम्मि पडिओ समुद्दे । ताव य गंतुं पयत्तं
पवहण अणेय-मच्छ-कच्छह-मगर-करि-संघट-भिज्जमाण-वीई-तरंग-रंगत15 विद्दुम-किसलए समुद्द-मज्झम्मि थोएणं चेय कालेण संपत्तं जवण-दीवे तं
जाणवत्तं, लग्गं कूले, उत्तारियाई भंडाई, दिण्णं सुकं । विणिवट्टियं जहिच्छिएण 17 लाहेण गहियं पडिभंडं । तं च केत्तियं । अवि य,
मरगय-मणि-मोत्तिय-कणय-रुप्प-संघाय-गब्भिणं बहुयं । 19 गण्णेण गणितं अहियाओ सत्त-कोडीओ ।।
तओ तुट्ठो सायरदत्तो । 'अहो, जह देवस्स रोयइ, तओ पूरिय-पइण्णो विय 21 अहं जाओ' त्ति चलिओ य तीर-हुत्तं । तत्थ य चालियाई जाणवत्ताई, संपत्ताई समुद्द-मज्झ-देसम्मि । तत्थ य पंजर-पुरिसेण उत्तर-दिसाए दि8 एक्कं सुप्प
1) P गामियं इमिणी. 2) P च ताडेयव्वाई. 4) Jom. भंडाई, J गहियं for गणियं. 5) P om. गहिया, P आडयत्तिया. 7) P जोग्ग for लग्ग. 9) P om. य, P पडहाई. 10) J क्कारियं, P पणईयणेण. 11) P वणिए. 12) P आवल्लयाई. 13) P अणुकूलओ, P पडिसमुद्दे. 14) J मयर, J वगत्त for रंगत. 15) J Kीवे P दीवं. 16) P adds कलियाई before दिण्णं, P om. विणिवट्टियं etc. to अवि य. 18) P विधाय for मरगयमणिमोत्तियकणयरूप्पसंघाय. 20) P om. तुट्ठो, P पूरिपइण्णो वि अहं. 21) P om. य before तीर. 22) P om. मज्झ, P पंजयपुरिसेण, P सुप्पमाणं.