SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ निदर्शना व्यतिरेक समासोक्ति परिकर : यादृग्रूपं यथावस्थं विक्रतु नेश्वराः सुराः । नानुकतु सुरनरा न च कर्तु प्रजापतिः ॥ तस्या मधुरता काचिदाकृतौ वचनेऽपि च । कंठे च पाणिपादे च रक्तता काचिदुच्चके : ॥ अथवा तां यथावस्थां यथा नालेखितुं क्षमः । नालं तथा वक्तुमपि वच्च्यतः परमार्थतः ॥ योग्या भांमंडलस्येति विचार्य मनसा मया। यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृपः ।. 45 (४/३०९-३१२) : आजन्मोर्जितां कीर्ति निजं कुलामिवामलाम। प्रवाद सहनेनत्वं मा देव मामिनी कृथा : ॥ 46 इतश्च लक्ष्मणो वीरः खरेण प्राज्यपत्तना। योध्धुं प्रावर्ततैकोऽपि न सिंहस्य सखा युधि। 47 : द्वारस्तम्भनिषण्णाङ्गी प्रतिपच्चन्द्रवत्कृशम्। लुलितालकसंछन्नललाटां निर्विलेपनाम् । नितम्बन्यस्तविस्रस्तशूथलम्बिभुजालताम् । ताम्बुलरागरहितघूसराघरपल्लवाम् ॥ वाष्पाम्बुक्षालित मुखीमुन्मुखां पूरतः स्थिताम्। अंजनां व्यंजनदृशं ददर्श पवनो व्रजन ।। 48 सरसो लनपद्मस्य भग्नदंतस्य दंतिनः । शाखिनश्छिन्नशाखस्यालंकारस्य च निर्मणे : ।। नष्टज्योत्सनस्य शशिनस्तोयदस्य गमाभ्भसः ॥ परेश्च भग्नामानस्य मानिनो घिगवस्तितिम् ॥ तस्याथवास्त्ववस्थानं यतमानस्य मुक्तये। स्तोकं विहाय वह्विष्णुर्न हि लज्जास्पदं पुनाम् ॥ 49 : सर्वथा स्त्री बिना नाथं मैकाहमपि जीवतु। यथाह मेका जीवामि मन्दभाग्याशिरोमणि : 50 (३/१५७) : तुरंगा न त्वंरतेऽमी कशाभिस्ताडिता अपि । रथश्च जर्जरस्तेऽभूदसौ वैर्यस्त्रताडित:51 (९/१३२) : क्षिप्त्वा करीषं दृषदि रोपयामास पद्मिनीम्। बीजान्युवापाकालेऽपि मृतोक्ष्णा लांगलेन च । यंत्रे च बालुका : क्षिप्त्वा तैलार्थ पर्यपीलीयत् । इत्याद्य साधकं रामस्यान्यद्प्युभावयत् । 2 (१०/१६२-१६३) 145 आक्षेप विरोधाभास विशेषोक्ति विभय
SR No.022699
Book TitleJain Ramayan
Original Sutra AuthorN/A
AuthorVishnuprasad Vaishnav
PublisherShanti Prakashan
Publication Year2001
Total Pages216
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy