SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अनन्वय मालोपमा रुपक स्मरण भ्रांतिमान (४/२४६-२४७) : यथा तथा कालो गत : रावणस्य सुखाय सः । काललरुपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥ (२/६०२) : विदुद्रुवः राक्षासास्तेऽप्याक्रान्तास्तै : कपीश्वरै : ॥ नागा इव गरुत्मभ्दिरभिदरामघटा इव ॥ 17 (७/१७८) : ततस्तस्याहमित्याख्यं वपुर्वेदिरुदीरिता। आत्मा यष्टा तपो वहिनर्ज्ञानं सर्पि : प्रकीर्तितम् । कर्माणि समिधः क्रोधादयस्तु पशवा मताः । सत्यं युपः सर्व प्राणिरक्षणं दक्षिणा पुनः ॥ (२/३६८-३६९) : पूर्वोपकारान् स्मरता मया मुक्तोऽसि सम्प्रति। दत्तंतं च प्रथिवीराज्यमखंडाज्ञः प्रशाधि तत् ॥ 42 (२/२२३) : तस्यां सिद्धासनं वेदौ चेदीशस्य निवेशितम्। सत्यप्रभावादाकाशस्थितमित्य बंधुजनः ॥ 41 (२/४१५) : दूतोऽप्युचे महावीर्योऽतिवीर्यस्तावदेष नः ।। भरतोऽपि न सामान्यस्तद्वयोः शंशयो जपे। 42 (५/२०१) : एवं विमृश्य भगवान् पादांगुष्टेन लीलया। अष्टापदाद्वैद्धानां बाली किंश्चिदपीडयत ॥ 45 (२/२५३) : तिष्ठते स्म कुमारी सा श्रीकंठायोन्मुखाम्बुजा। स्वयंवरस्रजमिव क्षिपन्ती स्निग्धया दृशा ॥ 44 (१/१४) : पूर्वोपात्तामभुंजानां मृणाललतिकामपि। तप्यमानां हिमेनापि क्वथितैननेव वारिणा। दूयमानां ज्योत्स्नयापि वहन्यर्चिश्छटयेव ताम्। क्रंदन्तीं करुणं प्रेक्ष्य स एवं पर्यचिन्तयत् ॥ (३/७९-८०) :: नवरागो नवरागो सिषेवे वारुणीमसौ। मां हित्वेत्यपमानेनै म्लानास्या प्राच्यभृद्धृवम्। (६/२८४) 144 सन्देह अतिश्योक्ति उत्प्रेक्षा विभावना असंगति
SR No.022699
Book TitleJain Ramayan
Original Sutra AuthorN/A
AuthorVishnuprasad Vaishnav
PublisherShanti Prakashan
Publication Year2001
Total Pages216
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy