SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 4. ज्वराणां 'चण्डभानुरसः' (नित्यनाथीये), पृ. 30 'मूल व्याध्यन्धकारप्रशमनतपन : कुष्ठरोगापहन्ता नाम्नायं चण्डभानुः सकलगदहरो भाषितः पूज्यपादैः ।।' ज्वराणां 'कालाग्निरुद्ररसः' (पूज्यपादीये), पृ. 33 पुराणज्वराणां त्रिनेत्ररसः' (पूज्यपादीये), 34 पुराणज्वराणां महालवंगादिचूर्णम् (पूज्यपादीये), पृ. 41 'भृगाख्यं चैकबाहुं सकलगदहरं भाषितं पूज्यपादैः।' पुराणज्वरक्षयादीनामेलादिचूर्णम् (पूज्यपादीये), पृ 42 ‘एलाद्य योगराजं सकल जनहितं भाषितं पूज्यपादैः ।' 9. सप्त विधदोषमारकोपद्रवा:, पृ. 60 "यो हृष्टरोमा रक्ताक्षः सहिक्काश्वासशूलवान् । विभ्रान्त लोचनं मूढं ज्वरितं परिवर्जयेत् ॥ (पूज्यपादीये)" 10. क्षयरोगाणां 'लोकनाथरसः' (पूज्यपादीये), पृ. 78 11. पाण्डुरोगमारकोपद्रवाः, पृ. 81 'पाण्डुदन्तनखो यस्तु पाण्डुनेत्रश्च यो भवेत् । पाण्डुसंघातदर्शी च पाण्डुरोगी विनश्यति ॥' (पूज्यपादीये) 12. 'शाफमुद्गररस: (ग्रंथान्तरे), पृ. 85 "शोफमुद्गरनाम्नाऽयं पूज्यपादेन निर्मितः ।" 13. भ्रमणादिवातानां 'गंधकरसायनम्, पृ. 110 'मनुष्यानां हितार्थाय पूज्यपादेन निर्मितः ।' 14. वातादिरोगाणां त्रिकटुकादिनस्यम् (पूज्यपादीये), पृ. 111 'पूज्यपादकृतो योगो नराणां हितकाम्यया' । 15. 'त्रिनेत्ररसः' पूज्यपादीये, पृ. 143 16. कृष्णकासलक्षणम् (पूज्यपादीये), पृ. 145 17. कृष्णकासे 'रसेन्द्रगुटिका', पृ. 145 18. मेहपिटिकोपद्रवाः (पूज्यपादीये), पृ. 160 19. प्रमेहःपटिकाभेदा: (पूज्यपादीये), पृ. 160 20. शीतमेहे 'नागेन्द्रगुटिका' (पूज्यपादीये). पृ. 163 21. 'मृतसंजीवनीगुटिका' (सिद्धरसार्णवे), पृ. 191 'मृतसंजीवनी ह्यषा पूज्यपादैरुदीरिता।' 22. 'पुनर्नवादितलम्' (पूज्यपादीये), पृ. 198 23. ऋष्यजिह्वककुष्ठे 'शैलेन्द्ररसः' पूज्यपादीये, पृ. 213 24. सर्वोपदंशानां 'व्याधिहरणरसः पृ. 232 'अयं व्याधिहर: सूतः पूज्यपादेन निर्मितः ।' [ 47 ]
SR No.022687
Book TitleJain Aayurved Ka Itihas
Original Sutra AuthorN/A
AuthorRajendraprakash Bhatnagar
PublisherSurya Prakashan Samsthan
Publication Year1984
Total Pages196
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy