SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। महाकविश्रीमदमरचन्द्रमूरिप्रणीतं बालभारतम् । आदिपर्व । प्रथमः सर्गः । सतां परब्रह्मविलोकमार्गमपङ्किलं दूरितकण्टकं यः । श्रीभारत ब्रह्म ततान शाब्दं स श्रेयसे सत्यवतीसुतोऽस्तु ॥ १ ॥ शश्वत्प्रभावैर्भुवनं पुनाते बैटू यदीयाविव पुष्पवन्तौ । जनः समस्तोऽप्ययमस्तु तस्मिन्महोमये ब्रह्मणि लीनचित्तः ॥ २ ॥ अयं पयोधिप्रभवः प्रभावी प्रभाविनिद्रेण सुधारसेन । सधारसेन । . . सैदाभिषेकं जगतां विधत्ते विधुर्वपुष्मानिव पुण्यराशिः ॥ ३ ॥ किरन्सुधां यो वसुधान्तराले महामहा हन्तितमां तमांसि । .. हुताशतीव्रः किमनेन साम्यं समं समायातु सहस्ररश्मिः ॥ ४ ॥ अवाप कीर्ति त्रिजगजयीति ध्रुवामनङ्गः कुसुमायुधोऽपि । स येन सख्या जयसुन्दरेण कंदर्पजिन्मौलिमिलत्पदेन ॥ ५ ॥ स्वयं स्वयंभूभुवनस्रवन्तीस्रोतःपवित्रेऽपि निजोत्तमाङ्गे । अधारि बालोऽपि कुतोऽपि हेतोर्महेश्वरेणापि निरन्तरं यः ॥ ६ ॥ तस्य प्रिया कामशरव्रणैकसंरोहिणी स्निह्यति रोहिणीति । ध्यायन्यदास्यं किल तन्मयेन ध्यानेन तद्रूपमवाप सोऽपि ॥ ७ ॥ तन्नन्दनस्तन्मिथुनानुरूपरूपोऽस्ति चिद्रूपतया बुधाख्यः । यद्योगभाजं न विधुंतुदोऽपि विधु तुदत्युग्रविरोधबोधः ॥ ८ ॥ १. 'प्रभावौ' ग. २. बालको. ३. सूर्याचन्द्रमसौ. ४. 'प्रभावि' क. ५. 'महाभिषेकं' ग. ६. 'जनसुन्दरेण' क. ७. 'स्वयंभूर्भुवन' ग. ८. 'सिध्यति' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy