SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ १ आदिपर्व - ११ सर्गः ] बालभारतम् । विधृतगृहवयस्यागर्वभीताभिराभिः कृतकसुभगतार्थं पर्यरम्यन्त धन्याः ॥ २९ ॥ हरिरिव दिवसोऽभूद्विश्वकान्तारचारी स्फुरदरुणकरालीकेसरश्रीकरालः । तिमिर करटिमालाभुक्तिरक्तेव दंष्ट्राघटित कुटिल वेषा यन्मुखे सूर्यरेखा ॥ २६ ॥ अतनुत तनुभाजां कामुकः पङ्कजिन्या मुदमुदयमहीभृन्मूर्ध्नि गुप्तार्धमूर्तिः । सततवितत मार्गश्रान्तिविश्रान्तिहेतोः स्थित इव विनिवेश्योत्तुङ्गशैलाग्रशृङ्गे ॥ २७ ॥ ऋशयति बत सिन्धूर्मत्कलत्राणि तापैरयमयममृतांशुं मत्तनूजं दुनोति । इति कुपितपयोधिप्रौढवीचीकराग्र प्रहत इव स मनोऽप्याप भानुर्नभोग्रम् ॥ २८ ॥ त्रिभुवनजनताया हग्भिराशङ्कयमान भ्रमिरहिममरीचिः शोचिषां चाकचक्यैः । उदयगिरिशिरोऽग्रे तर्कयन्त्रप्रपञ्च स्फुरिततनुरिवोच्चै रज्यमानो विरेजे ।। २९२५ । अहिमकरघरट्टस्फारसंचारलीलादलिततिमिरखण्डश्रोणिसंवावदूकैः । तरुणतरतमालश्यामलैरुल्लसद्भिः प्रसृतमुषसि लक्षैः पक्षिणामन्तरिक्षे ॥ ३० ॥ गगनगहनगर्भे दाववत्पूर्वसंध्या वतमसतृणजालं ज्वालयित्वास्तमाप । तदिह नियत सुप्तः कान्तिलेशोऽपि भानोदशशतमितशाखश्चित्तचित्राय भावी ॥ ३१ ॥ ११९
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy