SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रस्तावः । ७१ धनेन किमसारेण गौरव्योसि त्वमेव मे। तहस्त्वारोपितं याने सार्थेशेनेति जल्पता ॥ ६८ ॥ मार्गे 'चागच्छतस्तस्य सार्थेशस्य दुरात्मनः । चचाल चित्तं ललनां तां विलोक्य धनं तथा ॥ ७० ॥ रात्रौ पुरोषव्युत्मर्गनिमित्तं मञ्चिकागतः । प्रक्षिप्तः सार्थवाहेन धनदोऽथ महोदधौ ॥ ७१ ॥ दूरं गतेन तेनोचे धनदोऽद्यापि नैति यत् । गत: शरीरचिन्तार्थं तन्नं पतितोऽर्णवे ॥ ७२ ॥ नरेशान्वेषयामास तं चिरं कैतवादसौ। पश्चादाखासयामास तत्रियां प्रियभाषणैः ॥ ७३ ॥ अन्यस्मिंश्च दिने तेन सोचे तिलकसुन्दरी। संस्थितस्त्वत्पतिर्भद्रे तत्पनी मे भवानघे ॥ ७ ॥ तच्छ्रुत्वा चिन्तयामास मा चैवं बुद्धिशालिनी। मत्पतिर्मेऽङ्गलुब्धेन नूनं व्यापादितोऽमुना ॥ ७५ ॥ ममैष शीलविध्वंसं करिष्यति बलादपि । ततः कृत्वोत्तरं किञ्चित्कालक्षेपोऽत्र युज्यते ॥ ७६ ॥ विचिन्त्यैवमुवाचैव संप्राप्तस्य पुरं तव । अनुज्ञाता महोभा भविष्यामि रहिण्यहम् ॥ ७७ ॥ (१) ग च ड ऽथा-1 (२) ग च ड शरीरचिन्ताया-। (३) ग च ज -चैन।
SR No.022648
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorAjitbprabhacharya
PublisherUnknown
Publication Year
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy